Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 256
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDEX अकल्याणमित्रम् - ... ६६,८८ अवग्रहपीडा अकालमरणम् (मृत्युः) १७,२८,३५,५५,७७ अवलोकितेश्वरः ३५,३६,४०,४३,४४,५२ अकालवातवृष्टिपीड़ा . ... २७ अवलोकितेश्वरः (अभयः) .. १०० अग्निः -प्रतिमा ... ६८,६६ अच्छिन्नदेशः -मतम् अजितसेनः -आयतनम् अहहासः अविज्ञातम् अर्थापहारः अविद्याण्डकोशः अदृष्टम् अवोचिः अधिमानिकः अवैवर्तिकः ३८,६०,६७,११४,१३२ अनर्थे अर्थसंज्ञी अव्याकरणप्राप्तः अनवकाश अभेद्यप्रसादः ... ८८ अनित्ये नित्यसंज्ञी ५१,८०,८७ अरण्यायतनम् ...३१,११४ अनिलः (यक्षः) अशुमे शुभसंज्ञी ... ५१,६१ अनुशासनधर्मः ... ४६ अशोकः ११६,१२० अनुत्पत्तिकधर्मक्षान्तिः अश्वरथः १२१,१२६,१२७ अनोपमा (यक्षिणी) . ६६,७१,७२ अश्रुतम् अनौपम्या (यक्षिणी) अष्टफलप्राप्तः अन्तिलः (यक्षः) ... ३० अष्टशतम् अपरिमितगुणसश्चया (गाथा) ११२,१३२ | अष्टाङ्गमार्गः ... १४,१७ अभयतेजम् (धारणी) अष्टाङ्गोपवासः अभयावलोकितेश्वरः अष्टोत्तरम् अमङ्गलशतम् अमुखे सुखसंज्ञी अमागल्या अस्थानम् अमितायुः १४ अलक्ष्मीः १८ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266