Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
144
INDEX
वशीकरणम् वस्त्राभ्युक्षिपणमन्त्रः वडवामुखः वाद्यखरवृक्षमूलम् वार्षिक:
वायसः
विकलः विग्रहचित्तः विघ्नविनायकः
विज्ञानम् विद्याधरः -विधिगतः
३
-राजः -संभक्षणकरः -हृदयम् विपश्यी विमलप्रख्यम्
७२,७४,७५ | वैद्यः
... २८ ... ३६ | वैरोचनः ... ४४,४५ | वैशाली
व्यवलोकनप्रातिहार्या व्याकरणम् ५०,५२,५५,६०,६७,८७ व्याकरणप्राप्तम्
... ४६,७६ व्याघ्रः
... १६,२६ व्याधिपीड़ा
..... २७ व्याधिप्रशमनम्
... ३५ - ... २४,२५ व्याडः ३५,५८,७२,७३,७७ शकटचक्रप्रमाण: .... २६ ... ४३ | शतपदः
शतपद्मनयनचूड़ः ... ४३ / शतम् ... ४६ | शत्रु :
५३,७४,७५. . १०८ शमिदेवी ६४,६८ शरकाण्डगौरी
... ७२,७६ शरीरप्रतिमा ... १०८ | शस्त्रम्
१६,३७,५७ ... १०० | शस्त्रपरिहरः १६,२६,३६,३७ . शंखिनी
६६,७३,८६ २८,७६,६४ | शाक्यमुनिः
१०५,१०८,१२६,१२७ ... ४५,१०० शान्तिखस्त्ययनम् ८२,१३१ शारद्वतीपुत्रः
... १३५ १६ शारिपुत्रः
... १०३ ... १३ शिक्यम्
.... १०४ ... १३,२६ शिखी
... १०८ शिक्षापदानि (पश्च)
१०,१४,१६ ३ | शीलविपत्तिः
... ४,१०
विमलप्रभा
विश्वभुक्
विश्वमुखः
विषम्
ur
m
विषयः विष्णुः विहारः वृश्चिकः वृक्षदेवता वेतालः वैदूर्यनिर्भासा वैदूर्यमणिः
For Private and Personal Use Only

Page Navigation
1 ... 261 262 263 264 265 266