Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 261
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 INDEX प्रसवनकाल: .... १६ प्रसादः प्राकारः प्रासादः प्रियविप्रयोगः प्रतः प्रेतविषयः .... १३३ भूतः बधिरः बन्धनगतः ... बन्धनबद्धः बलचक्रवर्तित्वम् बलाधानम् बलिः M मन्त्रः बलिनिवेदनम् बहुश्रु तम् बुद्धः बुद्धधर्मसंघः बोधिसत्त्वदर्शनम् -क्षेत्रगुणव्यूहम् -चित्तम् -मार्गः -व्याकरणम् बोधिसत्त्वः -(अष्टौ) -चर्या. -चारिका -- ज्ञानप्राप्ता -प्रतिज्ञामुद्रा -समाधिः बोधिसत्त्वसंवरः ५३,५४,६० ब्रह्मा ब्राह्मणमहाशालकुलानि भिक्षुणी ५१,५२,६४ भित्तुसंघः ... ११८ ... ५०,५५ भीमा ६६,७५,७६,८६ ... २८,५७ भैषज्यगुरुः ... २,३२ भैषज्योपकरणानि ... ६,३८ मगधविषयः ११३,११४ मञ्जुश्रीः १,५२,५६,८८ मनुष्यलोकः ६,११ ६६,७३,७४,८० ... ४४ मन्त्रपदम् ४४,५५,५६,५८,६७,७०, मन्त्रौषधिप्रयोगः ... २८ मन्दारगन्धः मरणभयशोकपरिदेवाः ... १३ मशकः ... १६ महर्षिक: .... ३८ ... ६७,७४ | महल्लका ४,१२४ महाकरुणज्ञानम् महादेवी ६४,६५,६८,१०० महानामा महापुरुषलक्षणम् महाप्रणिधानानि (द्वादश) .११,२३ महाराजा महायानम् महायक्षसेनापतिः २६,३१,३२ ५२,८७,१२३ / महायक्षिणी ४६,७१,८६ ... १०३ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266