________________
Shri Mahavir Jain Aradhana Kendra
१२६
www.kobatirth.org
अजितसेन व्याकरणम्
सूक्ष्माणि जालानि च संहितानि
3
यां चीवरां तुभ्य ददामि अद्य ॥
2
अथ स भिक्षू रत्नमये युग्ये गृहीत्वा येन राजधानी तेनोपसंक्रान्तः' । सन्तर्पितो भोजनेन । अथ नन्दिमित्रमहाश्रावको राजानमजितसेनं गाथाभिरध्यभाषत । ( संतर्पितो भोजन सुप्रभूतं मृष्टान्नपानरसमुत्तमं शुभम् ।
ये भिक्षुसंघाय ददति दानं
सुदुर्लभं दर्शन नायकस्य न
1 Ms. ०क्रान्ता
4 Ms. 0 माह
ते बोधिमण्डेन चिरेण गच्छत ॥
Acharya Shri Kailassagarsuri Gyanmandir
अमितायुषस्य वरबुद्धक्षेत्रे
सुखावतीं गच्छति शीघ्रमेतत् ॥ अथ नन्दिमित्रमहाश्रावक : अजितसेनस्य राज्ञो गाथा भाषित्वा तूष्णीं स्थितोऽभूत् । अथ राजा अजितसेनो भेरीं पराहन्ति स्म । अथ तेन भेरीशब्देन सर्वास्ता अमात्यकोट्यो राजानमेवमाहुः । कस्यार्थे महाराज भेरी पराहता । राजा आह । सप्तमे दिवसे हस्तिरथमश्वरथं सज्जं कृतं स्यात् । अहं सप्तमे दिवसे जेतवनं नाम विहारं गमिष्यामि शाक्यमुनेस्तथागतस्यार्हतः सम्यक् संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय धर्म
4
3 Ms. पराहनन्ते
चिरेण सो गच्छति बुद्धक्षेत्रम् ।
2 Ms. सन्तर्पिता
5 Ms. सद्य
For Private and Personal Use Only