Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 244
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजितसेनव्याकरणम् १२५ अथ राजा तं भिक्षू दृष्टा मौलिपट्टं राजकुमारस्य ददाति। तव राज्यं भवतु । धर्मेण पालये नाधर्मेण। राजकुमार आह । बहून्यसंख्येयानि राजकार्याणि मया कृतानि। न च कदाचितृप्तिरासीत् । तव तात राज्यं भवतु। न मम राज्येन कार्य न भोगेन नैश्वर्याधिपत्येन कार्यम्। तव राज्यं भवतु तात। धर्मेण पालये नाधर्मेणेति। अथ राजा येन स भिक्षुस्तेनोपसंक्रान्तः प्राञ्जलिरेवमाह । सुदुर्लभं [दर्शन] तुभ्यमार्षाः कृताञ्जलिः [समभिमुखी] नायकानाम् । मोक्षागमं दर्शनु तुभ्यमार्षाः सुदुर्लभं कर्मशतैरचिन्तियैः॥ ये दर्शनं दास्यति तुभ्यमार्षा मुक्ता च सो भेष्यति कल्पकोटिभिः । न जातु गच्छे विनिपातदुर्गतिं .. यो नामधेयं शृणुते मुहूर्तम् ॥ राजा आह। निषद्य युग्ये रतनामये शुभे व्रजाम्यहं येन स राजधानीम् । ददाम्यहं भोजनु सुप्रभूतं ददाम्यहं काशिकवस्त्रमेतत् । 1 Ms. नाधर्मेणमिति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266