Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
अजितसेनव्याकरणम् बहूनि कल्पानि अचिन्तियानि
जातीशताकोटि अचिन्तियानि । न मे कदाचिदिह दृष्टरूपं
त्वं लोकनाथो वरदक्षिणीयो॥ त्वं सार्थवाह जरव्याधिमोचकं
सुवर्णवणं वरलक्षणांगम्। द्वातृशता लक्षणधारिणं मुने
नासौ कदाचिद्वजते अपायभूमिम् । यो लोकनाथस्य हि रूपु पश्ये
- त्वं लोकनाथा शिरसा नमस्यामी ॥ अथ राजा अजितसेनः कृताञ्जलिः' भगवन्तमेवमाह' । अहं भगवन् तव शासने प्रव्रजिष्यामि। अथ भगवान् तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः । अलब्धलाभा ये तत्र मम शासनं वैस्तारिकं भवति। तं राजानमजितसेनमेवमाह । गच्छ त्वं महाराज स्वगृहे सप्तमे दिवसे आगमिष्यामि ।
अथ राजा अजितसेनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तं कल्याणमित्रं भिक्षु पुरतःस्थाप्य स्वगृहं गत्वा सर्वानमात्यानामन्त्रयते' स्म। सर्वैामनगरनिगमजनपदैः पथं शोधयितव्यं' गृहे गृहे ध्वजान्युच्छ्रापितव्यानि गृहे गृहे रत्नमयानि
1 Ms. कृताञ्जलयः 2 Ms. भगवतैवमाह 3 Ms. वैस्तारिकी 4 Ms. जातो तं
5 Ms. सर्वेषाममात्यानामामन्त्रयते 6 Ms. qer in the masculine is found in the Mahābhārata. 7 Ms. शोधापयितव्यं
8...8
Ms. ध्वज
यतव्या
For Private and Personal Use Only

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266