Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 252
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजितसेनव्याकरणम् १३३ भगवानाह। अलमलमानन्द। मा मे पापकं कर्मस्कन्धं परि. पृच्छ । न मया शक्यं परिकीर्तयितुम् । अन्यत्र बुद्धकोटिभिर्न' शक्यं परिकीर्तयितुम् । आनन्द आह। परिकीर्तय भगवन् परिकीर्तय। सुगतो भगवानाह। शृणु आनन्द सद्धर्मप्रतिक्षेपकस्य गतिं परिकीर्तयिष्यामि। रौरवे महानरके हाहहे महानरके अवीचौ महानरके तिर्यग्योनौ यमलोके च प्रेतविषये बहूनि कल्पसहस्राणि दुःखमनुभवितव्यम् । यदि कदाचिन्मनुष्यलोके उपपत्स्यते दीर्घशुष्कतालुकण्ठो भविष्यति। द्वादशयोजनानि तस्य जिह्वा भविष्यति। द्वादशहल्यानि प्रवहिष्यन्ति ये एवं वागभाषिष्यन्ते। मा भोः' कुलपुत्रा भोः' कचित् सहर्म प्रतिक्षेपष्यथ । सद्धर्मप्रतिक्षेपकस्य एवं गतिर्भवति । आनन्द आह । केन हेतुना भगवन् सद्धर्मः प्रतिक्षिप्तो भवति । भगवानाह। ये सत्त्वाः पश्चिमे काले पश्चिमे समये एतेषां। सूत्रानुधारकाणां धर्मभाणकानामाक्रोशिष्यन्ति'' परिभाषिष्यन्ते' कुत्सयिष्यन्ति पंसयिष्यन्ति तस्य धर्मभाणकस्य दुष्टचित्तमुत्पादयिष्यन्ति तेभ्यः सद्धर्मः प्रतिक्षिप्तो भविष्यति। यः सत्त्वः15 1 Ms. ०कोटिभिन 2 Ms. शक्य 3 Ms. रानन्द 4 Ms. गतिः 5...5 Ms. यमलोकश्च 6 Ms. विषया 7 Ms. भो 8 Ms. कश्चित् 9 Ms. प्रतिक्षिपिष्यथ 10 Ms. सद्धर्म 11 Ms. इमे तेषां 12 For ०क्रोक्ष्यन्ति 13 Ms. भाषिष्यन्ति 14 Ms. ये 15 Ms. सत्त्वा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266