Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 249
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० अजितसे नव्याकरणम् 'अथायुष्मतानन्देन स राजकुमारः प्रत्राजितः। सह प्रबजितमात्रेण अर्हतफलं प्राप्तमभूत् । सर्वबुद्धक्षेत्राणि पश्यति स्म । अथ स राजकुमारोऽन्तरीक्षगतस्तं पितरं गाथाभिरध्यभाषत । मा विलंब कुरुते तात मा खेदं किंचि यास्यसि । अहो सुलब्धं सुगतान दर्शनं अहो सुलब्धं सुगतान लाभम् ॥ अहो सुलब्धं परमं हि लाभ __ प्रव्रज्यलाभं सुगतेन वर्णितम् । संसारमोक्षो सुगतेन वर्णितं प्रव्रज्य शीघ्र म विलंब तात ॥ मा खेदयी लोकविनायकेन्द्र सुदुर्लभं लब्ध मनुष्यलाभं सुदुर्लभं दर्शनु नायकानाम् । शीघ्र च प्रव्रज्य मया हि लब्धं प्राप्त मया उत्तममग्रबोधिम् । श्रुत्वा न राजा तद पुत्रवाक्यं स प्रव्रजी शासनि नायकस्य ॥ अथ राजकुमारोऽन्तरीक्षगतो गाथां भाषित्वा तूष्णों स्थितोऽभूत् । अथ राजा अजितसेनः पुत्रस्य वाक्यं श्रुत्वा तुष्ट उदन 1...1 Ms. अथायुष्मानानन्देन तं राजकुमारं प्रव्रजापितः 2 Ms. निष्कमी प्रव्रजी 3 Ms. सेनेन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266