Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जितसेनव्याकरणम्
कुटिके निषण्णो विकिरणं नाम बोधिसत्त्वसमाधि समापन्नोऽभूत् । अन्येन केशानन्येन' नयनान्यन्येन दन्तानन्येन ग्रीवा अन्येन बाहू" अन्येन हृदयमन्येनोदरमन्येनोरू अन्येन जङ्घे अन्येन पादौ समापन्नोऽभूत् । अथ स राजा अजितसेनः सप्ताहस्यात्ययेन तं भिक्षं न पश्यति' ।
मा शोकचित्तस्य भवे नृपेन्द्र मा वेदयी वेदनमीदृशानि
1 Ms. केशा अन्येन
3 Ms. बाहूनि
5 Ms. पादानि
6 Ms.
अथ राजा ज्येष्ठकुमारमेवमाह । आगच्छ कुलपुत्र गमिष्यामि तां कुटिकाम् । येन स भिक्षुस्तेनोपसंक्रमिष्यामि । अथ स राजा सपुत्रो येन सा कुटिका तेनोपसंक्रान्तोऽभूत् । अथ स राजा अजितसेनस्तं भिक्षुमात्मभावं खण्डं खण्डं कृतं दृष्ट्रा संशयजातोऽभूत् । संवस्तरोमकूपजातो वस्त्राणि पाटयन् परिदेवन्' रुदन् " अश्रुकण्ठः पुत्रमेवमाह । आनय" पुत्र तीक्ष्णधारमसिम् । आत्मानं जीविताद् व्यवरोपयिष्यामि । अथ स राजकुमारः प्रांजलिं कृत्वा राजानं गाथाभिरध्यभाषत ।
स
8 Ms. • संक्रान्तारभूवन्
10 Ms. परिदेवन्त
आत्मघातं कारित्वा तु निरये त्वं गमिष्यसि । रौरवं नरकं चापि गमिष्यसि सुदारुणम् ॥ दक्षिणीयो अयं लोके जरव्याधिप्रमोचकः ।
Acharya Shri Kailassagarsuri Gyanmandir
2 Ms. दन्ता अन्येन
4 Ms. जङ्घानि
7 Ms. पश्यते
9 Ms. पाटयत
11 Ms. रुदन्त
For Private and Personal Use Only
१२३
12 Ms. आनेथ
10

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266