Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 240
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Ms. भेरीं 4 Ms. ते 7 Ms. कृतवान् 10 Ms. कारापयितव्यं 12 Ms. कोटिं १६ अजितसेन व्याकरणम् अथ तेन भेरीशब्देन समेत्यामात्यगणस्तं राजानमजितसेनमेवमाह । कस्यार्थे महाराज भेरी' पराहता ' । अथ स राजा आह । हस्तिरथं च अश्वरथं च सज्जं कृतं स्यात् । अहमुद्यानभूमिं गमिष्यामि क्रीडनार्थाय । अथ ता' अमात्यकोट्यो वचनं श्रुत्वा शीघ्रमेव तद्' हस्तिरथमश्वरथं सज्जं कृतवत्यः " । अथ तेन क्षणलवमुहूर्तमात्रेण राजाजितसेनो येन सोद्यानभूमिस्तेनोपसंक्रान्तः । स च नन्दिमित्रमहाश्रावकस्तेनैवोपसंक्रान्तो राजानमजितसेनमेवमाह । अस्मिन् पृथिवीप्रदेशे महाराज मम कुटिकं कारयितव्यम् यवाहं सन्निषण्णस्तव गृहे पिण्डपातं परिभोक्ष्यामि । अथ राजा अजितसेनो नन्दिमित्रमहाश्रावकमेवमाह । कीदृशं तव कुटिकं कारयि। तव्यम्" । नन्दिभित्र आह । यादृशास्तव महाराज महाचित्तोत्पादश्रद्धाप्रसादास्तादृशं कुटिकं कारय" । अथ राजा अजितसेनो ज्येष्ठामात्यमेवमाह । अस्मिन्नेव पृथिवीप्रदेशे कुटिकं कारय । अथ ज्येष्ठामात्यो राजानमेवमाह । कीदृशं महाराज कुटिकं कारयामि । राजा अजितसेन एवमाह । विंशद्योजनानि दीर्घेण षड्योजनान्यूर्ध्वायां सप्तरत्नमयं मणिमुक्तिसंच्छादितं कुटिकं कारय । अथ सोऽमात्यः कुटिकं कारयति । सप्तरत्नमयं 12 13 2 Ms. ०हताः 5 Ms. तं 8 Ms. 0सेनस्यैवमाह Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only 3 Ms. सद्य 6 Ms. सद्य 9 Ms. कुर्टि 11 Ms. कारापय 13 Ms. कारापयति १२१ -

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266