Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 238
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अजितसेनव्याकरणम् 1 राजानमजितसेनमेवमाह । एवमस्तु महाराज भुजे' पिण्डपात तव गृहे । अथ राजा अजितसेनः खादनीयेन भोजनीयेन तं नन्दिमित्रमहाश्रावकं सन्तर्पयति स्म । अथ नन्दिमिलमहाश्रावको राजानमजितसेनमेवमाह । किं तव महाराज अस्मिन् पृथिवीप्रदेशे उद्यानभूमिरस्ति । राजा आह । अस्ति महाश्रावक उद्यानभूमिर्मम रमणीया सुशोभना' । नन्दिमित आह । गच्छाम्यहं महाराज । तामुद्यानभूमिं प्रेक्षे" । राजा आह । गच्छ नन्दिमित्र । उद्यानभूमिं प्रेक्षख । अथ 2 Ms. • सेनस्यैवमाह 5 Ms. तमुद्यान० 8 Ms. अस्तीति राज्ञोऽजितसेनस्योद्यान नन्दिमित्रमहाश्रावको येन भूमिस्तेनोपसंक्रान्तः । अथ तलोद्यानभूमौ' ये उद्यानगुणास्ते सर्वे सन्तीति । या ग्रैष्मिक्यः पुष्करिण्यस्ताः " शीतलजलपरिपूर्णा या वार्षिक्यस्ता" नात्युष्णा नातिशीतलजलपरिपूर्णाः । "ताश्च पुष्करिण्यः " सुवर्णसोपानसंच्छन्ना दिव्या " रमणीयाः । ये च जांबूपकपरिभोगगुणास्ते " सर्वे सन्तीति" । अधिमुक्तकचम्पकाशोकमुचिलिन्दपाटलसुमनासौगन्धिकपुष्पाणि सन्तीति" । 0 14 1 Ms. भुञ्जामि 4 Ms. सुशोभनं 7 Ms. • भूमे 9...9 Ms. ये ग्रीष्मिका पुष्किरिण्या ते 11 Ms. वर्षिका ते 13 Ms. दिव्यानि 15 Ms. ० गुणानि ते Acharya Shri Kailassagarsuri Gyanmandir 14 Ms. रमणीयानि 16 Ms. अस्तीति For Private and Personal Use Only ११६ 12...12 Ms. ते च पुष्किरिण्या 3 Ms. रमणीयं 6 Ms. प्रेक्षामि 10 Ms. ये 17 Ms. अस्तीति

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266