SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अजितसेनव्याकरणम् 1 राजानमजितसेनमेवमाह । एवमस्तु महाराज भुजे' पिण्डपात तव गृहे । अथ राजा अजितसेनः खादनीयेन भोजनीयेन तं नन्दिमित्रमहाश्रावकं सन्तर्पयति स्म । अथ नन्दिमिलमहाश्रावको राजानमजितसेनमेवमाह । किं तव महाराज अस्मिन् पृथिवीप्रदेशे उद्यानभूमिरस्ति । राजा आह । अस्ति महाश्रावक उद्यानभूमिर्मम रमणीया सुशोभना' । नन्दिमित आह । गच्छाम्यहं महाराज । तामुद्यानभूमिं प्रेक्षे" । राजा आह । गच्छ नन्दिमित्र । उद्यानभूमिं प्रेक्षख । अथ 2 Ms. • सेनस्यैवमाह 5 Ms. तमुद्यान० 8 Ms. अस्तीति राज्ञोऽजितसेनस्योद्यान नन्दिमित्रमहाश्रावको येन भूमिस्तेनोपसंक्रान्तः । अथ तलोद्यानभूमौ' ये उद्यानगुणास्ते सर्वे सन्तीति । या ग्रैष्मिक्यः पुष्करिण्यस्ताः " शीतलजलपरिपूर्णा या वार्षिक्यस्ता" नात्युष्णा नातिशीतलजलपरिपूर्णाः । "ताश्च पुष्करिण्यः " सुवर्णसोपानसंच्छन्ना दिव्या " रमणीयाः । ये च जांबूपकपरिभोगगुणास्ते " सर्वे सन्तीति" । अधिमुक्तकचम्पकाशोकमुचिलिन्दपाटलसुमनासौगन्धिकपुष्पाणि सन्तीति" । 0 14 1 Ms. भुञ्जामि 4 Ms. सुशोभनं 7 Ms. • भूमे 9...9 Ms. ये ग्रीष्मिका पुष्किरिण्या ते 11 Ms. वर्षिका ते 13 Ms. दिव्यानि 15 Ms. ० गुणानि ते Acharya Shri Kailassagarsuri Gyanmandir 14 Ms. रमणीयानि 16 Ms. अस्तीति For Private and Personal Use Only ११६ 12...12 Ms. ते च पुष्किरिण्या 3 Ms. रमणीयं 6 Ms. प्रेक्षामि 10 Ms. ये 17 Ms. अस्तीति
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy