________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अजितसेनव्याकरणम्
1
राजानमजितसेनमेवमाह । एवमस्तु महाराज भुजे' पिण्डपात तव गृहे । अथ राजा अजितसेनः खादनीयेन भोजनीयेन तं नन्दिमित्रमहाश्रावकं सन्तर्पयति स्म ।
अथ नन्दिमिलमहाश्रावको राजानमजितसेनमेवमाह । किं तव महाराज अस्मिन् पृथिवीप्रदेशे उद्यानभूमिरस्ति । राजा आह । अस्ति महाश्रावक उद्यानभूमिर्मम रमणीया सुशोभना' । नन्दिमित आह । गच्छाम्यहं महाराज । तामुद्यानभूमिं प्रेक्षे" । राजा आह । गच्छ नन्दिमित्र । उद्यानभूमिं प्रेक्षख ।
अथ
2 Ms. • सेनस्यैवमाह
5 Ms. तमुद्यान०
8 Ms. अस्तीति
राज्ञोऽजितसेनस्योद्यान
नन्दिमित्रमहाश्रावको येन भूमिस्तेनोपसंक्रान्तः । अथ तलोद्यानभूमौ' ये उद्यानगुणास्ते सर्वे सन्तीति । या ग्रैष्मिक्यः पुष्करिण्यस्ताः " शीतलजलपरिपूर्णा या वार्षिक्यस्ता" नात्युष्णा नातिशीतलजलपरिपूर्णाः । "ताश्च पुष्करिण्यः " सुवर्णसोपानसंच्छन्ना दिव्या " रमणीयाः । ये च जांबूपकपरिभोगगुणास्ते " सर्वे सन्तीति" । अधिमुक्तकचम्पकाशोकमुचिलिन्दपाटलसुमनासौगन्धिकपुष्पाणि सन्तीति" ।
0
14
1 Ms. भुञ्जामि 4 Ms. सुशोभनं
7 Ms. • भूमे
9...9 Ms. ये ग्रीष्मिका पुष्किरिण्या ते
11 Ms. वर्षिका ते
13 Ms. दिव्यानि
15 Ms. ० गुणानि ते
Acharya Shri Kailassagarsuri Gyanmandir
14 Ms. रमणीयानि
16 Ms. अस्तीति
For Private and Personal Use Only
११६
12...12 Ms. ते च पुष्किरिण्या
3 Ms. रमणीयं
6 Ms. प्रेक्षामि
10 Ms. ये
17 Ms. अस्तीति