Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
११४
www.kobatirth.org
अजितसेन व्याकरणम्
परिनिर्वृतस्य सद् पश्चकाले
धारेतु सूत्रं इमु बुद्धवर्णितम् ॥
परिनिर्वृतस्य तव पश्चकाले भविष्यति शासनविप्रलोपम् ।
1 Ms. • स्तस्थुः
3 Ms. गच्छमानन्द
5 Ms.
• मवरुप्तम्
7 Ms. गण्डीमा कोटन ०
इमं नयं धारयि सूत्ररत्नम् ॥
अथायुष्मानानन्द इमा गाथा भाषित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पुरतस्तस्थौ ' । अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म । गच्छानन्द' गण्डीमाकोटय । ते श्रावकाः परिभोक्ष्यन्ति पिण्डपातम् । अथायुष्मानानन्दो भगवन्तमामन्त्रयते स्म । कीदृशं भगवन् गण्डीशब्दस्य कुशलमूलं भविष्यति । भगवानाह । शृणु आनन्द गण्डीशब्दस्य कुशलमूलं परिकीर्तयामि । ये केचिदानन्द गण्डी - शब्दं श्रोष्यन्ति तेषां पञ्चानन्तर्याणि कृत्यानि परिक्षयं यास्यन्ति । अवैवर्तिकास्ते भविष्यन्ति क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते' । आनन्द आह । कीदृशं भगवंस्तैः सत्त्वैः कुशलमूलमवरोपिम्' । भगवानाह । शृणु आनन्द " ये सत्त्वाः पश्चिमे काले पश्चिमे समये मम परिनिर्वृतस्य सद्धर्मविप्रलोपे वर्तमाने सद्धर्मस्यान्तर्धानकालसमये ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु ये सत्त्वा [व] अरण्यायतने ' गण्डयाकोटनशब्दं श्रोष्यन्ति नमो बुद्धायेति करिष्यन्ति तेषां पञ्चानन्तर्याणि कर्माणि परिक्षयं
6
Acharya Shri Kailassagarsuri Gyanmandir
2 Ms. गच्छमानन्द
4 Ms. 0 स्यन्ति
6 Ms. रानन्द
For Private and Personal Use Only

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266