________________
Shri Mahavir Jain Aradhana Kendra
११४
www.kobatirth.org
अजितसेन व्याकरणम्
परिनिर्वृतस्य सद् पश्चकाले
धारेतु सूत्रं इमु बुद्धवर्णितम् ॥
परिनिर्वृतस्य तव पश्चकाले भविष्यति शासनविप्रलोपम् ।
1 Ms. • स्तस्थुः
3 Ms. गच्छमानन्द
5 Ms.
• मवरुप्तम्
7 Ms. गण्डीमा कोटन ०
इमं नयं धारयि सूत्ररत्नम् ॥
अथायुष्मानानन्द इमा गाथा भाषित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पुरतस्तस्थौ ' । अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म । गच्छानन्द' गण्डीमाकोटय । ते श्रावकाः परिभोक्ष्यन्ति पिण्डपातम् । अथायुष्मानानन्दो भगवन्तमामन्त्रयते स्म । कीदृशं भगवन् गण्डीशब्दस्य कुशलमूलं भविष्यति । भगवानाह । शृणु आनन्द गण्डीशब्दस्य कुशलमूलं परिकीर्तयामि । ये केचिदानन्द गण्डी - शब्दं श्रोष्यन्ति तेषां पञ्चानन्तर्याणि कृत्यानि परिक्षयं यास्यन्ति । अवैवर्तिकास्ते भविष्यन्ति क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते' । आनन्द आह । कीदृशं भगवंस्तैः सत्त्वैः कुशलमूलमवरोपिम्' । भगवानाह । शृणु आनन्द " ये सत्त्वाः पश्चिमे काले पश्चिमे समये मम परिनिर्वृतस्य सद्धर्मविप्रलोपे वर्तमाने सद्धर्मस्यान्तर्धानकालसमये ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु ये सत्त्वा [व] अरण्यायतने ' गण्डयाकोटनशब्दं श्रोष्यन्ति नमो बुद्धायेति करिष्यन्ति तेषां पञ्चानन्तर्याणि कर्माणि परिक्षयं
6
Acharya Shri Kailassagarsuri Gyanmandir
2 Ms. गच्छमानन्द
4 Ms. 0 स्यन्ति
6 Ms. रानन्द
For Private and Personal Use Only