________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भैषज्यगुरुपूत्रम् गुणानुशंसा भवन्ति । ते न श्रदधति न पत्तीयन्ति प्रतिक्षिपन्ति । तेषां दीर्वरात्रमनर्थाय न हिताय न सुखाय' विनिपाताय भविष्यति। भगवानाह। अस्थानमानन्दानवकाशो येन' तस्य तथागतस्य नामधेयं श्रुतं तस्य सत्त्वस्य दुर्गत्यपायगमनं' भवेन्नेदं स्थानं विद्यते दुःश्रद्धानीयं चानन्द बुद्धानां बुद्ध. गोचरम्। यत् त्वमानन्द श्रद्दधासि पत्तीयसि तथागतस्यैषोऽनुभावो द्रष्टव्यः। अभूमिरत्र' सर्वश्रावकप्रत्येकबुद्धानां स्थापयित्वैकजातिप्रति]बहान्' बोधिसत्त्वान् महासत्त्वा[निति]। दुर्लभ
आनन्द'' मनुष्यप्रतिलाभः13 दुर्लभं त्रिरत्ने [श्रद्धागौरवं' । सु]दुर्लभं [तथागतस्य नामधेयश्रवणम्'']। तस्य [भगवतः] तथा.
· 1 A भविष्यन्ति 2 A & C श्रद्दधन्ति ; B श्रद्धददन्ति ४ ३ क्षेपन्ति ___4 C ०ीय हिताय सुखाय ; Siksi oर्थायाहितायासुखाय
5_A & C काश एषां 6A .धेयं कर्णपुटे निपतेत् ; puts here य
7 A तस्य दुर्ग० ; B दुर्गतिगमनं ; Siksa. येषां तस्य नामधेयं निपतेत् कर्णे ( Tib. कर्णपुटे ) तेषां दुर्गत्यपायगमनं भवेदिति । Tib. follows Siksi.
8 A भवेन्न दुःश्र० ; C गतस्य नामधेयं कर्णपुटे निपतितं यत् तस्य दुर्गत्यपायगमनं भवेत् दुःश्रद्दधनीयं 9 B श्राद्धासि 10 A & C Siksi. मिश्चात्र
11 B जातिलब्धा ; Tib. मालेमा मोसमासा Evidently our scribe did not know the word एकजातिप्रतिवद्धा i. e. those who have one birth more only intervening between him and his Nirvina Cf. Lul. Vis., p. 2.
12 C महासत्त्वा दुर्लभानन्द 13 A & B ०लाभं 14 A & C त्रिषु रत्नेषु 15 Tib. गोवामा माशुकार 55 गु पके गाएँ ।
16 A & C दुर्लभतरस्य 17 B नामश्रवणम् ; 'Tib. रेसलर གཤེགས་པ་ དེའི་མཚན་ ཐོས་པ་ ཡང་ རྙ ད་ པར་ཤིན་ཏ་ དཀའ་འོ།
For Private and Personal Use Only