________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
भैषज्यगुरुसूत्रम् त्राणमुक्तो बोधिसत्त्व आह। ये भदन्तानन्द' महतो' व्याधितः परिमोचितुकामास्तैस्तस्यातुरस्यार्थाय सप्त दिवसान्या
र्याष्टाङ्गसमन्वागतमुपवासामु]पवसितव्यं' भिक्षुसंघस्य चाहारपानः सर्वोपकरणैर्यथा शक्ति पूजोपस्थानं कर्तव्यम् । भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं त्रिष्कृत्वा राज्यां त्रिष्कृत्वा दिवसे मनसिकर्तव्यम्'। नवचत्वारिंशद्वारे इदं सूत्रमुच्चारयितव्यम्। एकोनपञ्चाशद् दीपाः प्रज्वालयितव्याः । सप्त प्रतिमाः कर्तव्याः। एकैकया प्रतिमया सप्त सप्त दीपाः" प्रज्वालयितव्याः । एकैको दीपः शकटचक्रप्रमाणः कर्तव्यः। यद्येकोनचत्वारिं. शतिमे दिवसे आलोको न क्षीयते वेदितव्यं सर्वसंपदिति । पञ्चरङ्गिकाश्च पताका एकोनपञ्चाशदधिकाः]'' कर्तव्याः।
1 B भगवतानन्द ; cf. Tib. बहुदा गुरु मारमें। 2 B व्याधितं महतो
3 B व्याधि ; C महान्तः व्याधयः 4 C सप्तरातिं दिवसान्यार्याष्टाङ्गसमन्वागतमुपोषधसंवरं ग्रहीतव्यम् 5_All Mss. यथा शक्त्या 6 तथागत भगवता ; Tib. omits the preceding two lines from सप्त.
7 Tib. w5259 | The confusion made here by the scribe shows . that the lines not in Tibetan were later additions. It is not the composition of the scribe, for in that case he would not have a mess of the sentences and words: B प्रभस्तथागतृष्कृत्वा रात तृष्कृत्वा दिवसौ नमस्करनचत्वारिंश.
8 Tib. has 35 एकोनपञ्चाशत् 9 C तथागतस्य त्रिष्कृत्वा . रात्रौ दिवसस्य तस्य नमस्यितव्यम् 10 C प्रदीपितव्याः 11 B प्रतिमया सप्त दीपाः
12 C स्थापयितव्याः ; 'Tib. मामा-स्थापयितव्याः 13 0 एकमेको 14 C यदि नवचत्वारिंश०
15 C omits वेदितव्यं सर्वसम्पदिति 16 B एकोनपंचचक्रः ; C पताका नवचत्वारिंशदृष्टिकाः ; Tib. पर' དགུ་ལས་ ལྷག་པར་བྱའོ། །
For Private and Personal Use Only