________________
Shri Mahavir Jain Aradhana Kendra
२८
भैषज्यगुरुसूत्रम्
5
सुभिक्षं कालेन वातवृष्टिशस्यसम्पदो भविष्यन्ति' सर्वे च विषयनिवासिनः सत्त्वा' अरोगाः सुखिताः 'प्रामोद्यबहुलाः । न च तत्र विषये दुष्टयक्षराक्षसभूतपिशाचाः सत्त्वानां विहेठयन्ति । सर्वदुर्निमित्तानि च न पश्यन्ति । तस्य च राझः क्षत्रियस्य " मूर्धाभिषिक्तस्य 'आयुर्वर्णबलारोग्यैश्वर्याभिवृद्धिर्भविष्यति । अथायुष्मानानन्दस्त्राणमुक्त बोधिसत्त्वमेतदवोचत् । कथं कुलपुत्र परिक्षीणायुः पुनरेवाभिविवर्धते " । वाणमुक्तो बोधिसत्त्व आह । ननु त्वया " भदन्तानन्द तथागतस्यान्तिकाच्छू तम् । सन्ति "अकालमरणानि । तेषां प्रतिक्षेपेण मंत्रौषधिप्रयोगा " उपदिष्टाः । सन्ति सत्त्वा व्याधिताः । न च गुरुको व्याधिः " । भैषज्योपस्थापकविरहिता” यदि वा वैद्या [ भैषज्यं" ] कुर्वन्ति" इदं
3
14
1 C वातवृष्टिशस्यं सम्पत्स्यति
2 B • ध्यति सर्वे...... सत्त्वाः ; Tib.
ཅན་ ཐམས་ཅད་ཀྱང །
www.kobatirth.org
4 rib. 9ম''
6 B
4
Acharya Shri Kailassagarsuri Gyanmandir
ཡུལ་དེ་ན་ གནས་ པའི་ སེམས་
BB पोद्य
|
च नाशयिष्यन्ति ; Tib. মইখহ' में
मহ'ই| राजततृयश्व 8 Tib. omits आरोग्य 9 ० ० स्त्राणमुक्तस्यैवमाह 10 Tib. C মৈ སྐྱེ ། 11 C न त्वया 12 B सति न काल ०
7 B
13 C आह । न त्वया भदन्तानन्द तथागतस्यान्तिके श्रुतं सन्ति न चाकालमर - गानि तेन मन्त्री ० 14 C गुरुकस्तस्य व्याधिः
5 Tib. मम ।
15 B किन्तु भैषज्यं च पूजा च निरर्थका
16 Tib. སྨན་དང་ རིམ་གྲོ་ བྱེད་པ་དང་ མི་ ལྡན་ ནམ ། ཡང་ན་ སྨན་ པ་སྨན་མ་ ཡིན་པར་ བྱེད་པ །
The Chinese version of Dharmagupta follows the Sanskrit text, but not so much the version of Hiouen Tsiang: (Taisho ed. XIV, p. 404, para 1, 11. 27-28). 17 B निदानं का...
For Private and Personal Use Only