SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ भैषज्यगुरुसूत्रम् 5 सुभिक्षं कालेन वातवृष्टिशस्यसम्पदो भविष्यन्ति' सर्वे च विषयनिवासिनः सत्त्वा' अरोगाः सुखिताः 'प्रामोद्यबहुलाः । न च तत्र विषये दुष्टयक्षराक्षसभूतपिशाचाः सत्त्वानां विहेठयन्ति । सर्वदुर्निमित्तानि च न पश्यन्ति । तस्य च राझः क्षत्रियस्य " मूर्धाभिषिक्तस्य 'आयुर्वर्णबलारोग्यैश्वर्याभिवृद्धिर्भविष्यति । अथायुष्मानानन्दस्त्राणमुक्त बोधिसत्त्वमेतदवोचत् । कथं कुलपुत्र परिक्षीणायुः पुनरेवाभिविवर्धते " । वाणमुक्तो बोधिसत्त्व आह । ननु त्वया " भदन्तानन्द तथागतस्यान्तिकाच्छू तम् । सन्ति "अकालमरणानि । तेषां प्रतिक्षेपेण मंत्रौषधिप्रयोगा " उपदिष्टाः । सन्ति सत्त्वा व्याधिताः । न च गुरुको व्याधिः " । भैषज्योपस्थापकविरहिता” यदि वा वैद्या [ भैषज्यं" ] कुर्वन्ति" इदं 3 14 1 C वातवृष्टिशस्यं सम्पत्स्यति 2 B • ध्यति सर्वे...... सत्त्वाः ; Tib. ཅན་ ཐམས་ཅད་ཀྱང ། www.kobatirth.org 4 rib. 9ম'' 6 B 4 Acharya Shri Kailassagarsuri Gyanmandir ཡུལ་དེ་ན་ གནས་ པའི་ སེམས་ BB पोद्य | च नाशयिष्यन्ति ; Tib. মইখহ' में मহ'ই| राजततृयश्व 8 Tib. omits आरोग्य 9 ० ० स्त्राणमुक्तस्यैवमाह 10 Tib. C মৈ སྐྱེ ། 11 C न त्वया 12 B सति न काल ० 7 B 13 C आह । न त्वया भदन्तानन्द तथागतस्यान्तिके श्रुतं सन्ति न चाकालमर - गानि तेन मन्त्री ० 14 C गुरुकस्तस्य व्याधिः 5 Tib. मम । 15 B किन्तु भैषज्यं च पूजा च निरर्थका 16 Tib. སྨན་དང་ རིམ་གྲོ་ བྱེད་པ་དང་ མི་ ལྡན་ ནམ ། ཡང་ན་ སྨན་ པ་སྨན་མ་ ཡིན་པར་ བྱེད་པ ། The Chinese version of Dharmagupta follows the Sanskrit text, but not so much the version of Hiouen Tsiang: (Taisho ed. XIV, p. 404, para 1, 11. 27-28). 17 B निदानं का... For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy