________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भैषज्यगुरुसूत्रम् पुनरपरं भदन्तानन्द येषां राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानामुपद्रवा वोपसर्गा वा ये प्रत्युपस्थिता भवेयुर्व्याधिपीडा' वा स्वचक्रपीडा वा [पारचक्रपीडा' वा नक्षत्रपीडा वा चन्द्रग्रहसूर्यग्रहपीडा वा [अकालवातवृष्टिपीडा वा अवग्रहपीडा वा समुत्थिता अमाङ्गल्या वा संक्रामकव्याधिर्वा विपद् वा समुपस्थिता तेन राज्ञा] क्षत्रियेण मूर्धाभिषिक्तेन सर्वसत्त्वेषु मैत्रचित्तेन भवितव्यं बंधनगताश्च सत्त्वा मोचयितव्याः। तस्य च भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य यथापूर्वोक्तपूजा करणीया । तदा तस्य राझः क्षत्रियस्य मूर्धाभिषिक्तस्य एतेन कुशलमूलेन च' तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य पूर्वप्रणिधानविशेषविस्तरेण तत्र विषये क्षेमं भविष्यति
1 B क्षतृयानं
_2_B येषां ; C सर्ग उपायासः । 3 Tib. कण मारा।
+ Ms. IB drops here two lines ; of. Tib. श शी लामा ཚོགས ཀྱིས་ གནོད་འམ་ ། རྒྱ་སྐར གྱི་ གནོད་པ་འམ་ ། གཟའ་ཟླ་བའི་ གནོད་པ་འམ་ ། གཟའ་ཉི་མའི་གནོད་པ་འམ་ ། དུས་མ་ཡིན་ པའི་ རླངད་ང་ ། ཆར་གྱི་གནོད་པ་འམ་ ། ཐན་པའི་གནོད་པ་ཡང་རུང་ སྟེ། གནོད་པ་དང་ནད་འགོ་བ་དང་ འཁྲུག་པ་ཞེག་བར་ གནས་ པར་ གྱུར་ན་ ། རྒྱལ་པོ །
5 C अनावृष्टिपीडा तेन राज्ञा क्षत्रियेण G C तथागतस्य तादृशी पूजा कर्तव्या यथापूर्वोक्तम् 7 Tib. योग
A & C विशेषेण तत्र
For Private and Personal Use Only