________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
भैषज्यगुरुसूत्रम् प्रणिधानविशेषविस्तरमिति । धारय 'द्वादशानां महायक्षसेनापतीनां [प्रणिधानमिति' नाम धारय । इदमवोचद् भगवान् । आत्तमना मंजुश्रीः कुमारभूत आयुष्मांश्वानन्दस्त्राणमुक्तो बोधिसत्त्वस्ते च बोधिसत्त्वास्ते च महाश्रावकास्ते च राजा[मात्य]-ब्राह्मणगृहपतयः
सर्वावती पर्षत सदेवमानुषासुरगन्धविश्व लोको भगवतो भाषितमभ्यनन्दन ॥ आर्यभैषज्यगुरुर्नाम महायानसूत्रं समाप्तम् ॥
देयोऽयं महाश्राद्धोपासकभसन्त्र एन तथा साधं च मंतोटि एन साधू मंगलशूरेण तथा साधे आयं देवेन्द्रभूतेन पितुना च कोसि एन साधं माता...रि एन । देयधर्मेऽयं महाश्राद्धोपासक श्रीदेव साहि सुरेन्द्रविक्रमादित्यनन्देन तथा शमिदेवि-त्रैलोकदेवि-भट्टारिकया तथा सार्धं विहलि एन । Colophon of Ms. B.
...तथा साधं मातापित्रौ परमदुष्करकत्रौ तथा साधं सर्वसत्त्वैः सर्वप्राणिभिर्यदत्र पुण्यां तद भवतु अन्तरज्ञानं चाप्नुयात् तथा साधं पुष्किटीकटीशिरिएन साधं चालाषुखेन सार्धं भुगवरियेन एन साध कोइलि एन तथा सार्धं माथरि एन तथा सार्ध अन्विश्वरेन तथा सार्धं दिशी एन । Colophon of Ms. C. ___1 Tib. adds. Jहुर होगा पास 5T RANI ཅེས་བྱ་བར་ ཡང་ བཟུང་ ཤིག ། ལས་ཀྱི་སྒྲིབ་པ་ ཐམས་ཅད རྣམ་པར་སྤྱད་ ཞིང་རེ་བ་ཐམས་ཅད་ ཡོངས་ སུ་སྟོད་ བཅེས་ བྱ་བར་ ཡང་ བཟུང་ཤིག་ बोधिसत्त्ववज्रपाणिप्रतिज्ञा इत्यपि नाम धारय । सर्वकर्मावरणविशुद्धिसर्वाशापरिपूरणमित्यपि नाम धारय । These two titles do not appear in either of the two Chinese translations.
2 Tib. Rमाका NANI ANTRaमा In the previous two Tib. extracts gay gay*] has been restored as afara in its ordinary and not the Buddhist technical sense meaning afazit (resolution). The usual Tib. words for fureta however is $ 2161 | Tho Chinese versions support प्रणिधान । ___Tib. माद पर समारो भाव । शाा 35 ལྡན་པའི་ མཁོར་ དེ་ དག་ དང་ ། ལྷ་དང་ མི་དང་ ལྷ་མ་ཡིན་དང ། ete. गुह्यकाधिपतिः वज्रपाणिः च सर्वावती पर्षत् सदेवमानुषासुर० It is not givon in the
4 B देवायां
Chinese version.
For Private and Personal Use Only