Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 195
________________ Shri Mahavir Jain Aradhana Kendra ७८ www.kobatirth.org सर्वतथागताधिष्ठान-सरवावलोकन - बुद्ध क्षेत्र सन्दर्शन- व्यूहम् I प्रतिपन्ना । तेन हि भगिनि नित्यमेव इमाः प्रतिज्ञास्त्वया नित्यमेव समन्त्राहर्तव्याः । अथेयं महापृथिवी तस्मिन् समये प्रचचाल दिव्यञ्च कुसुमवर्षमभिप्रावर्षत् । सा च सर्वावती पर्षत् साधुकारमदात् । साधु साधु सुभाषितमिदम् । प्रतिज्ञा सर्वसत्त्वानां सर्वाशापरिपूरिका' भविष्यति । VII अथार्यावलोकितेश्वरो बोधिसत्त्वो सहासत्त्वः पुनर्भगवन्तमेतदवोचत्। किं पुनर्भगवन् स कुलपुत्रो वा कुलदुहिता वा लिखन-वाचन- लिखापन-संप्रकाशन-पठन-स्वाध्ययन-पूजनसंप्रका ܘ Acharya Shri Kailassagarsuri Gyanmandir - - शनया पुण्यमनुप्राप्स्यति इमस्य धर्मपर्यायस्य । भगवानाह । तेन हि त्वामेवार्यावलोकितेश्वर परिप्रक्ष्यामि यथा ते क्षमं तथा व्याकुरु । अवलोकितेश्वर आह । भगवानेव व्याकुरुतां नास्ति तथागतस्य अदृष्ट वा अश्रुतं वा अविज्ञातं वा । भगवानाह । यश्व कुलपुत्र अस्य धर्मपर्यायस्य लिखन - लिखापन - वाचन पूजन संप्रकाशनपठन- स्वाध्ययनात् पुण्यमनुप्राप्स्यति स उपमेनापि न शक्यं वर्णयितुम् । तत् कस्य हेतोः (सर्वसत्त्वानां यथाभिप्रायपरिपूरकम् । दानं दत्त्वा ते सत्त्वा अपरिमुक्ता एव भवन्ति जरा-व्याधि-मरण-शोकपरिदेव-दुःख-दौर्मनस्योपायासेभ्यः । वर्षशतसहस्रं पञ्चभिः कामगुणैः क्रीडापयित्वा अपरिमुक्ता एव ते सत्त्वा भवन्ति नरकतिर्यग्योनियमलोकप्रेतविषयेषु पुनरपि दुःखान्यनुभवन्ति ) अस्य धर्मपर्यायस्य श्रवणं सत्त्वेभ्यः कृत्वा पूजनं संप्रकाशनं [च] कृत्वा अर्थ चास्यावश्रुत्य 1 Ms. ०रको 3 Ms. अपरिमुक्त एव 2 Ms. त्वमे० For Private and Personal Use Only ܘ -

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266