Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
आर्यश्रीमहादेवीव्याकरणम् धारिण्यै स्वाहा। चतुर्वेदनक्षत्रग्रहगणादिमूत्यै स्वाहा। ब्रह्मणे स्वाहा। विष्णवे स्वाहा । रुद्राय स्वाहा। विश्वमुखाय स्वाहा । ॐ नि[ग्रि] ग्रिनि सर्वकार्यसाधनि सिनि सिनि आवाहयामि देवि श्रीवैश्रव. णाय स्वाहा। सुवर्णधनधान्याकर्षण्यै स्वाहा। सर्वपुण्याकर्षण्यै खाहा। श्रीदेवताकर्षण्यै स्वाहा। सर्वपापनाशन्यै स्वाहा । सर्वालक्ष्मीप्रशमन्यै स्वाहा। सर्वतथागताभिषिक्तायै स्वाहा । सर्वदेवताभिमुखश्रिये स्वाहा। आयुर्बलवर्णकरायै स्वाहा। सर्वपवित्र - मङ्गलहस्तायै स्वाहा। सिंहवाहिन्यै स्वाहा। पद्मसंभूतायै स्वाहा। सर्वकृत्यकाखोर्दविनाशन्यै स्वाहा। इमानि तान्यभयावलोकितेश्वर श्रिया महादेव्या नामानि सर्वकिल्विषनाशनानि सर्वपापविध्वंसनकराणि सर्वपुण्याकर्षणकराणि सर्वालक्ष्मीप्रशमनकराणि सर्वश्रीसौभाग्याकर्षणकराणि। यः कश्चिद्धारयिष्यति इमानि तथागतनामानि कल्यमुत्थाय शुचिना सर्वबुद्धानां पुष्पधूपं दत्त्वा श्रियै महादेव्यै चन्दनधूपं दत्त्वा वाचयितव्यानि सर्वश्रियमधिगमिष्यति सर्वसुखसौमनस्यलाभी भविष्यति सर्वदेवताश्च रक्षावरणगुप्तिं करि. ष्यन्ति सर्वकार्यसिद्धिस्तस्य भविष्यति।
इदमवोचद्भगवानात्तमना अभयावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः। सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन ॥
1 Tib. धारणी। 2 Tib. ०ग्राहागणाहावनाधामूर्तये। 3 Ms. साधैनि । 4 Tib. आवहा देवहा श्रीवैश्रमणाय। 5 Ms. ०कर्षिन्यै। 6 Tib. श्रीदेवते। 7 Tib. ०भिषेकये। 8 Tib. करये। 9 Tib. सर्वविदत्व०। 10 Tib. ०हस्ताय । 11 Tib. ०वहननै। 12 Tib. भूतये। 13 Ms. ०श्री० ।
For Private and Personal Use Only

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266