________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशमुखम् प्रातिलब्धम्। ये बन्धनबद्धा ये बध्यप्राप्ता ये उदकाग्निविविधदुःखान्याहताः तदनेनाहं सर्वसत्त्वानां लयनं त्राणं शरणं परायणं भवामि। यत् सर्वदुष्टयक्षराक्षसानामनेन हृदयेन कर्षित्वा मैत्रचित्तान] ' दयाचित्तान् कृत्वानुत्तरायां सम्यकसंबोधौ प्रतिष्ठापयामि । एवं महर्षिकोऽयं मम भगवन् हृदयम्] एकवेलां प्रकाशित्वा' चत्वारो मूलापत्तयः क्षायं गच्छन्ति पञ्चानन्तर्याणि कर्माणि निरवयवं तन्वीकरिष्यन्ति। कः पुनर्वादो यथाभाषितं प्रतिपत्स्यन्ति। अनेकबुद्धशतसहस्राबरोपितकुशलमूलं भविष्यति ये श्रोष्यन्ति प्रागेव जपसाधनादिभिः। सर्वमनोरथं परिपूरयिष्यामि यश्व' चतुर्दशीपंचदशी मामुद्दिश्य' उपवसति। चत्वारिंशत् कल्पसहस्राणि संसारान् पश्चान्मुखीकरिष्यन्ति। तेन नामधे]यमपि ग्रहणेन भगवन् सह सोऽयं बुद्धकोटीनियुतशतसहस्रातिरेकसमम्। मम नामधेयग्रहणेन सर्वसत्त्वा अवैवर्तिकत्वं प्रसवन्ति। सर्वव्याधिभिः [पारिमुच्यते । सर्वावरणेभ्यः सर्वभयेभ्यः सर्वकायवाङ्मनोदुश्चरितेभ्यः परिमोक्ष्यन्ते। तेषामेव करतलगता
1
Ms. यः
2
Ms. .मनया
3 Ms. चित्ता
4 Tib. २सार के 5 ལན་ ཅིག་ བརྗོད་ པས་ 6 The meaning becomes clear if the words तेषां ये are inserted after पुनर्वादो 7_It would have been bectter if यश्च could be replaced by तेषां ये च 8 In Sanskrit it should be चतुर्दश्यां पञ्चदश्यां ༡ བདགགི་ སླད་ དུ
10 Ms. संसारा
For Private and Personal Use Only