________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भैषज्यगुरुसूत्रम्
. २५ सलोहितास्तस्यातुरस्यार्थाय तं भगवान्तं] भैषज्यगुरुवैदूर्यप्रभं तथा. गतं शरणं गच्छेयुस्तस्य [च] तथागतस्य पूजां कुर्युः। 'स्थानमेतद्विद्यते यत्] तस्य तद्विज्ञानं पुनरपि प्रतिनिवर्तेत स्वप्नान्तरगत इवात्मानं संजानीते। यदि वा सप्तमे दिवसे यदि वा एकविंशतिमे] दिवसे यदि वा पञ्चविंशतिमे दिवसे यदि वा एकोनपञ्चाशतिमे दिवसे तस्य विज्ञानं पुनरपि निवर्तेत स्मृतिमुपलभेत । तस्य कुशलमकुशलं वा कर्मविपाकं' स्वयमेव प्रत्यक्षं भवति। ज्ञात्वा स जीवितहेतौ न कदापि पापमकुशलं कर्म करिष्यति। तस्माच्छ्राद्धेन कुलपुत्रेण वा कुलदुहित्रा] वा तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य पूजा कर्तव्या।
अथायुष्मानानन्दस्त्राणमुक्त' नाम बोधिसत्त्वमेतदवोचत् । कथं कुलपुत्र] तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य पूजा कर्तव्या।
1 A तेन तस्यातुरस्यार्थायेदृशेन प्रयोगेन पूजा कर्तव्या स्थानमेतद्विद्यते यदि तस्य ; c ज्ञापयति ये तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य शरणं गमिष्यन्ति तस्यातुरस्यार्थायेदृशेन प्रयोगेन पूजां कुर्वन्ति । स्थान० ; A शरणं गमिष्यन्ति ___2 C •न्तरे च आत्मानं संजानाति
. 3 B quaterfatat but Tib. 95°47347 Chin. (Taisho. XIV,p. 407, para 2)
4 C नवचत्वारिंशतिमे 50 विज्ञानं निव० 6 B & C स | Tib. AANTY दार होता। 8 C प्रत्यक्षो 9 c भवति । जीवितहेतुरपि 10 C पापं कर्म न करोति
11 B adds •गतस्य नामधेयं धारयितव्यं यथा संविद्यमाना च पूजा कर्तव्या ; Tib. omits this line. The restoration from Tib. would be तस्य तथागतस्य पूजा कर्तव्या 12 B त्राण;C स्त्राणमुक्तस्य
__13 C बोधिसत्त्वस्य एवमाह
For Private and Personal Use Only