________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भैषज्यगुरुसूत्रम् गुरुवैदूर्यप्रभस्य तथागतस्याहंतः सम्यक्संबुद्धस्य गुणान् वर्णयिष्यामि। अथवा ते काङ्क्षा वा विमतिर्वा विचिकित्सा वात्र गंभीरे बुद्धगोचरे। अथायुष्मानानन्दो भगवन्तमेतदवोचत् । न मे [भदन्त भगवन] अत्र' काङ्क्षा वा विमतिर्वा विचिकित्सा वा तथागतभाषितेषु सूत्रान्तेषु । तत् कस्य हेतोः। नास्ति तथागतानामपरिशुद्धकायवाङ्मनःसमुदाचारता' । इमौ भगवंश्चन्द्रसूर्यावेवं महर्धिकावेवं° महानुभावौ पृथिव्यां प्रपतेता[म्]° 11स सुमेरुर्वा पर्वतराजः स्थानात] चलेन्न' तु बुद्धानां वचनमन्यथा भवेत् । किं तु भदन्त भगवन् सन्ति सत्त्वाः श्रद्धेन्द्रियविकलाः इदं बुद्धगोचरं श्रुत्वा एवं वक्ष्यन्ति । 1"कथमेतन्नामधेयस्मरणमात्रेण तस्य तथागतस्य तावन्तो"
1 B तथागतस्य गुणान् ; C तथागतस्य गुणानुशंसान् ; Siksa वर्णयामि 2। काणखा
3 B ०ष्मानन्द 4 Tib. inserts here 9895 Q 3 9990 | Sikşā follows it 5 Sikā omits it. 6 C भाषितेषु धर्मेषु 7 A & C ०चारः 8 A इमे
9 0 सूर्यचन्द्रमसौ एवं महधिको महा० 10 A & C निपतेयुः ; B_uses एकवचन instead of द्विवचन but the Siksi has द्विवचन while Tib. has | B has इमे भगवंशश्चन्द्रसूर्यमेवं महर्धिकामेवं महानुभावां पृथिव्यां प्रपतेत
11 A & C Sikşă, omit 12 A&C संक्रमेत न
13 B भवेयुः ; C भवति 14 Siksi ये instead of इदं 15 A & C श्रुत्वा तेषामेवं भवति
16 A & C मिदं नाम० ; Siksi श्रुत्वा न श्रद्दधति । तेषामेवं भवति । कथमिदं नाम० । 'Thb. has ना होकारा २ ।
17 A & B नामधेयमनुस्मरण 18 A.G & Siksh एत्तका ; Tih. 8 घर बैंक।
For Private and Personal Use Only