Book Title: Gilgit Manuscripts Vol 01
Author(s): Nalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
Publisher: Government of Jammu

View full book text
Previous | Next

Page 130
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भैषज्यगुरुसूत्रम् गुरुवैदूर्यप्रभस्य तथागतस्याहंतः सम्यक्संबुद्धस्य गुणान् वर्णयिष्यामि। अथवा ते काङ्क्षा वा विमतिर्वा विचिकित्सा वात्र गंभीरे बुद्धगोचरे। अथायुष्मानानन्दो भगवन्तमेतदवोचत् । न मे [भदन्त भगवन] अत्र' काङ्क्षा वा विमतिर्वा विचिकित्सा वा तथागतभाषितेषु सूत्रान्तेषु । तत् कस्य हेतोः। नास्ति तथागतानामपरिशुद्धकायवाङ्मनःसमुदाचारता' । इमौ भगवंश्चन्द्रसूर्यावेवं महर्धिकावेवं° महानुभावौ पृथिव्यां प्रपतेता[म्]° 11स सुमेरुर्वा पर्वतराजः स्थानात] चलेन्न' तु बुद्धानां वचनमन्यथा भवेत् । किं तु भदन्त भगवन् सन्ति सत्त्वाः श्रद्धेन्द्रियविकलाः इदं बुद्धगोचरं श्रुत्वा एवं वक्ष्यन्ति । 1"कथमेतन्नामधेयस्मरणमात्रेण तस्य तथागतस्य तावन्तो" 1 B तथागतस्य गुणान् ; C तथागतस्य गुणानुशंसान् ; Siksa वर्णयामि 2। काणखा 3 B ०ष्मानन्द 4 Tib. inserts here 9895 Q 3 9990 | Sikşā follows it 5 Sikā omits it. 6 C भाषितेषु धर्मेषु 7 A & C ०चारः 8 A इमे 9 0 सूर्यचन्द्रमसौ एवं महधिको महा० 10 A & C निपतेयुः ; B_uses एकवचन instead of द्विवचन but the Siksi has द्विवचन while Tib. has | B has इमे भगवंशश्चन्द्रसूर्यमेवं महर्धिकामेवं महानुभावां पृथिव्यां प्रपतेत 11 A & C Sikşă, omit 12 A&C संक्रमेत न 13 B भवेयुः ; C भवति 14 Siksi ये instead of इदं 15 A & C श्रुत्वा तेषामेवं भवति 16 A & C मिदं नाम० ; Siksi श्रुत्वा न श्रद्दधति । तेषामेवं भवति । कथमिदं नाम० । 'Thb. has ना होकारा २ । 17 A & B नामधेयमनुस्मरण 18 A.G & Siksh एत्तका ; Tih. 8 घर बैंक। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266