________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
20
भषज्यगुरुसूत्रम्
मित्तामाङ्गल्याश्च' भावाः प्रशमिष्यन्ति । येषामग्न्युदक' - विषशस्त्रप्रपात' - चण्डहस्तिसिंह' - व्याघ्रऋक्षत रक्षु' - द्वीपिकाशीविष" - वृश्चिकशतपददंशमशकादिभयं भवति तैस्तस्य' तथागतस्य पूजा कर्तव्या । ते सर्वभयेभ्यः परिमोक्ष्यन्ते । येषां चोरभयं तस्करभयं" तैस्तस्य " तथागतस्य पूजा कर्तव्या" ।
(( पुनरपरं मंजुश्रीर्ये" श्राद्धाः कुलपुला वा कुलदुहितरो वा ये" यावज्जीवं विशरणमुपगृह्णन्ति अनन्यदेवताश्च भवन्ति " ये पंच शिक्षापदानि " धारयन्ति ये च "बोधिसत्त्वसंवरं चतुर्वर शिक्षापदशतं " धारयन्ति ये पुनरपि निष्कान्तगृहवासा भिक्षवः पंचाधिके " द्वे शिक्षापदशते धारयन्ति या भिक्षुण्यः पंचशतशिक्षापदानि धारयन्ति ये च यथापरिगृहीताच्छिक्षासंवरादन्य
19
14
4 A & C हस्तिभयं सिंह० ; B 0 सिंघ०
5 A & C व्याघ्रभयम् इक्ष० ;
6 A & C • तरवाशी ० ; B
1
B ०मङ्गैल्याच ; Tib. (हे ঘমডং' ওংমসমহ"ই =भावा न दृष्टा भवन्ति
2 A & C • मनिभयमुदकभयं ; B मग्न्युमुदक
3 A & Comit विषशस्त्रप्रपात ; B प्रदात ; Tib. | |
०रिक्षतरऩ ० ०श आशी०
8 A & C मोक्ष्यन्ति तेषां परचक्रभयं चोर ०
9 Tiv. के
मारा।
12 Comits ये
IMD B यं चोर०
10 B तैस्तैस्तस्य
Acharya Shri Kailassagarsuri Gyanmandir
7 A & C ० शतपदभयं तैस्तस्य
11
मुद्गृह्णन्ति
16 CF. Siksā., 174 : चतुर्थं शतं शिक्षापदानां धारयन्ति
17 C ये दश शिक्षापदानि धारयन्ति च 19 B ०धिकै
१६
13 C ० दुहिता वा
15 Comits भवन्ति ; Or Siksi, p. 174
20 B द्वे शिक्षापदशतैर्द्धार०
18 C चतुर्थशतं शिक्षापदं धा०
For Private and Personal Use Only
11 B करणीया
द्विशतपञ्चाशशिक्षापदानि