SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 भषज्यगुरुसूत्रम् मित्तामाङ्गल्याश्च' भावाः प्रशमिष्यन्ति । येषामग्न्युदक' - विषशस्त्रप्रपात' - चण्डहस्तिसिंह' - व्याघ्रऋक्षत रक्षु' - द्वीपिकाशीविष" - वृश्चिकशतपददंशमशकादिभयं भवति तैस्तस्य' तथागतस्य पूजा कर्तव्या । ते सर्वभयेभ्यः परिमोक्ष्यन्ते । येषां चोरभयं तस्करभयं" तैस्तस्य " तथागतस्य पूजा कर्तव्या" । (( पुनरपरं मंजुश्रीर्ये" श्राद्धाः कुलपुला वा कुलदुहितरो वा ये" यावज्जीवं विशरणमुपगृह्णन्ति अनन्यदेवताश्च भवन्ति " ये पंच शिक्षापदानि " धारयन्ति ये च "बोधिसत्त्वसंवरं चतुर्वर शिक्षापदशतं " धारयन्ति ये पुनरपि निष्कान्तगृहवासा भिक्षवः पंचाधिके " द्वे शिक्षापदशते धारयन्ति या भिक्षुण्यः पंचशतशिक्षापदानि धारयन्ति ये च यथापरिगृहीताच्छिक्षासंवरादन्य 19 14 4 A & C हस्तिभयं सिंह० ; B 0 सिंघ० 5 A & C व्याघ्रभयम् इक्ष० ; 6 A & C • तरवाशी ० ; B 1 B ०मङ्गैल्याच ; Tib. (हे ঘমডং' ওংমসমহ"ই =भावा न दृष्टा भवन्ति 2 A & C • मनिभयमुदकभयं ; B मग्न्युमुदक 3 A & Comit विषशस्त्रप्रपात ; B प्रदात ; Tib. | | ०रिक्षतरऩ ० ०श आशी० 8 A & C मोक्ष्यन्ति तेषां परचक्रभयं चोर ० 9 Tiv. के मारा। 12 Comits ये IMD B यं चोर० 10 B तैस्तैस्तस्य Acharya Shri Kailassagarsuri Gyanmandir 7 A & C ० शतपदभयं तैस्तस्य 11 मुद्गृह्णन्ति 16 CF. Siksā., 174 : चतुर्थं शतं शिक्षापदानां धारयन्ति 17 C ये दश शिक्षापदानि धारयन्ति च 19 B ०धिकै १६ 13 C ० दुहिता वा 15 Comits भवन्ति ; Or Siksi, p. 174 20 B द्वे शिक्षापदशतैर्द्धार० 18 C चतुर्थशतं शिक्षापदं धा० For Private and Personal Use Only 11 B करणीया द्विशतपञ्चाशशिक्षापदानि
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy