________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भषज्यगुरुसूत्रम् तथागतस्य नामधेयं धारयिष्यन्ति तेषां नाकालमरणं' भविष्यति न तेषां केनचिच्छक्यमोजोऽपहर्तुम् । हृतं वा ओजः पुनरपि प्रतिसंहरति । भगवानाह। एवमेतद् मंजुश्रीरेवमेतत्तद्यथा वदसि । यश्च मंजुश्रीः श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्य तथागतस्य पूजां कतु कामस्तेन तस्य तथागतस्य प्रतिमा कारापयितव्या सप्तराविन्दिवम् आर्याष्टांगमार्गसमन्वागतेनोपवासमुप'. वसितव्यम्। शुचिना शुचिमाहारं कृत्वा शुचौ प्रदेशे [नानापुष्पाणि संस्तार्य"] नानागन्धप्रधूपिते नानावस्त्रच्छत्रध्वजपताकासमलङ्कते' तस्मिन् पृथिवीप्रदेशे सुस्नातगात्रेण शुचिविमलवसनधारिणा निर्मलचित्तेनाकलुषचित्तेन अव्यापाद. चित्तेन' 4 सर्वसत्त्वेषु'' मैत्रचित्तेन [उपेक्षाचित्तेन'"] सर्वसत्त्वा
1 B न कलमणं or न कमावरणं । The Tibetan rendering supports our reading.
) A मोजोपहति ; B ०मोजमा० 3 B प्रत्याहरन्ति 4 3 कामेनस्तेन ; Comits पूजां कतु कामस्तेन ; B प्रतिमा कारापयितव्यां 6 B adds here सप्त; C •न्दिवसं 7_13 गतोमुप० ; C गत उपवसितव्यः 8 A & B शुचिमाहारभोजनं भुक्ता
9 A नानापुष्पाभिकीर्णे ; (( नानापुष्पावकीर्णे ; 'Tib. कोरेगा मारा (བསེལ་མ་)བཀྲམ་པ།
10 B नानागन्धनिर्ध पिते ; C नानागन्धानि धूपित्वा 11 C काभिः समलते
12 B सा : A & Comit तस्मिन् 13 13, चित्तेन in all the places. 14 B & C_omit अव्यापादचित्तेन 15_A omits सर्वसत्त्वेषु
16 A omits staifaga Tih. JAN sia. Dakl•35955şaayo 2011 95 and the same in Chinese.
For Private and Personal Use Only