________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भैषज्यगुरुसूत्रम् नामन्तिके' समचित्तेन भवितव्यम् । नानातूर्यसंगीतिप्रवादितेन सा' तथागतप्रतिमा प्रदक्षिणीकर्तव्या। तस्य तथागतस्य पूर्वप्रणिधानानि मनसिकर्तव्यानि । इदं सूत्र प्रवर्तयितव्यम् । यं चेतयति' यं प्रार्थयति तं सर्वाभिप्रायं] परिपूरयति यदि [दीर्घमायुः कामयते"] दीर्घायुष्को भवति यदि भोगं प्रार्थयते" भोगसमृद्धो भवति यद्यैश्वर्यमभिप्रार्थयते तद् अल्पकृच्छेण प्राप्नोति'3 यदि पुत्राभिलाषी' भवति पुत्र प्रतिलभते । य इह पापकं स्वप्नं पश्यन्ति यत्र वाय[सः]" स्थितो भवति दुनिमित्तं वा” यत्रामङ्गलशतं वा स्थितं भवति। तैस्तस्य" भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य पूजा कर्तव्या। सर्वदुःस्वप्नदुनि
1 B.न्तिकेन ; 'Tib. omits सर्वसत्त्वानामन्तिके
2 A सर्वसत्त्वेषु हितचित्तेन भवितव्यम् । करुणाचित्तेन मुदिताचित्तेन उपेक्षाचित्तेन समचित्तेन भवितव्यम्
3 A वाद्यतूर्यसंगीतिसंप्रवादितेन 4_B & C या 5 । तथागतशरीरप्रतिमा कर्तव्या। तस्य G_A_omits इदं सूत्र प्रवर्तयितव्यम् ; C प्रकाशयितव्यम् ; Tib. २१ । _7_A & C चिन्तयन्ति
8 B omits तं 9 A & C दीर्घायुष्कतां प्रार्थयति ; Tib. म . के . सि. लिव के रिमर 10 A & C भोगान् ll A, B & C व्यति
12 B & C omit तद् 13 A लाभ भवति ; c लभति 14 B लाभी
15 B पुत्रप्रतिलाभं प्रतिलभे 16 A B:& C तत्र ; Tib. ST=वायसः 17 A & C मित्तं वा पश्यति
18 Tib. मग 5 5 1 NTI आदि का | मावा གང་དུ་ བཀྲ་མི་ ཤིས་པ་ བརྒྱ་དག་ གནས་པར་གྱུར། །
19 A & C यत्र स्थाने शतमलक्ष्मीणामुपस्थितो भवति ये तस्य 20 A & C पूजाभिसंस्कार
For Private and Personal Use Only