________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भैषज्यगुरुसूत्रम् तराच्छिक्षापदाद्भष्टा' भवन्ति सचे ते दुर्गतिभयभीतास्तस्य' भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं धारयेयुन भूयस्तेषां व्यापायगमनदुःखं प्रतिकांक्षितव्यम्) यश्च मातृग्रामः प्रसवनकाले तीवां दुःखां खरां कटुकां वेदनां वेदयति या तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयमनु. स्मरेत् पूजाञ्च कुर्यात् सा सुखं' च प्रसूयते सर्वाङ्गपरिपूर्ण पुत्रं जनयिष्यति। अभिरूपः प्रासादिको दर्शनीयस्तीक्ष्णेन्द्रियो बुद्धिमान् स आरोग्य-स्वल्पाबाधो' भविष्यति न च शक्यते अमनुष्यैरतस्य ओजोऽपहर्तुम् ।
अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते। रम। श्रद्दधासि त्वमानन्द पत्तीयिष्यसि यदहं तस्य भगवतो भैषज्य
1 C ०संवरा ततोऽन्यतरान्यतरात् पदभ्रष्टाः 2 A भवन्ति ते दुर्गत्यपायभीता० ; C भवन्ति दुर्गत्यपायभयभीतास्ते तस्य
3 A तथागतस्त पूजा कुर्वन्ति न तेषां ; न भूयस्तैषां रुपाय ; ef. siksi. p. 171: धारयेयुर्यथा विभवतश्च पूजा कुयुः न भूयस्तेषामपायगतिः ___4A पायदुःखं , Tib. माय व मागासी माय མེད་པར་ཤེས་ པར་བྱའོ ། 5 B यास्तस्य
6A & C •गतस्य नमस्यन्ति Tib. २ राशु ___ 8 A पूजां कुर्वन्ति ते शीघ्र परिमुच्यन्ति सर्वाङ्ग; । सर्वपरिपूर्णाङ्ग ; ( पूजां कुर्वन्ति शीघ्र परिमुच्यन्ति सर्वाङ्ग ; Tib. सुमारास |
9 B सल्पा० ; C drops the words from स to ०नन्दमामन्त्रयते 10 B शक्यते मोजोपहर्तुम् Tib. बीकापोवा काम པར་མི་ནས་སོ །
11 Cf. Siksi.. pp. 174-5. Comits अथ...नन्दमा० 12 B श्रद्धासि; C श्रद्धास्यति 13 B पत्तीयसि evidently for प्रत्येषि
For Private and Personal Use Only