________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भैषज्यगुरुसूत्रम्
१५.
4
न च दुर्गतिगमनं' भविष्यति । ते ततश्च्युत्वा' इह मनुष्य - लोक उपपत्स्यन्ते राजानो भविष्यन्ति चतुद्वपेश्वराश्चक्रवर्तिनस्ते' अनेकानि सत्त्वकोटीनियुतशतसहस्राणि दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयिष्यन्ति । अपरे पुनः क्षत्रियमहाशालकुलेषु' ब्राह्मणमहाशालकुलेषु गृहपतिमहाशालकुलेषु प्रभूतधनधान्यकोशकोष्ठागारसमृद्धेषु' च कुलेषूपपत्स्यन्ते । ते" रूपसंपन्नाच भविष्यन्ति" ऐश्वर्यसंपन्नाश्च भविष्यन्ति "
परिवारसंपन्नाच
3
भविष्यन्ति । यश्च मातृग्राम: * यश्व मातृग्रामः " तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य'" तथागतस्य नामधेयं श्रुत्वा चोद्ग्रहीष्यति " तस्य" स एव पश्चिमस्त्रीभावः 18 प्रतिकांक्षितव्यः ।
1 B ०गामिना
4
A भवति
6 A & B ० प्रापयन्ति
8 C • शालकुले
10 C ते स्यन्ति रूपसंप०
अथ खलु मंजुश्रीः कुमारभूतो भगवन्तमेतदवोचत् । अहं भगवन् पश्चिमे काले पश्चिमे समये तेषां श्राद्धानां कुलपुत्राणां कुलदुहितृणाञ्च तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य
Acharya Shri Kailassagarsuri Gyanmandir
8
9
2 A & B ० श्च्यवित्वा
5 B •वर्त्तीते ; C चतुर्द्वीपिचक्रव•
7 C • कुलेषूपपद्यन्ते ब्रा
B संवृमृद्धषु
11 C drope it. 12 B भवेयुः ; C drops it
For Private and Personal Use Only
3 C drops it.
13 C • पन्नाश्चशूराश्च वीरश्च महानग्नवला महागन्धधारिणश्च भवि०
14 A & C येन पुनर्मातृग्रामेण
16 B गृहिष्यति ; C नाम उदग्र ० 18 A & C पश्चिमकमातृग्रामभावः
15 C drops भगवतो भैषज्यगुरुवैदूर्यप्रभस्य 17 A & C ०ष्यन्ति उद्गृहीतं स