SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भैषज्यगुरुसूत्रम् १५. 4 न च दुर्गतिगमनं' भविष्यति । ते ततश्च्युत्वा' इह मनुष्य - लोक उपपत्स्यन्ते राजानो भविष्यन्ति चतुद्वपेश्वराश्चक्रवर्तिनस्ते' अनेकानि सत्त्वकोटीनियुतशतसहस्राणि दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयिष्यन्ति । अपरे पुनः क्षत्रियमहाशालकुलेषु' ब्राह्मणमहाशालकुलेषु गृहपतिमहाशालकुलेषु प्रभूतधनधान्यकोशकोष्ठागारसमृद्धेषु' च कुलेषूपपत्स्यन्ते । ते" रूपसंपन्नाच भविष्यन्ति" ऐश्वर्यसंपन्नाश्च भविष्यन्ति " परिवारसंपन्नाच 3 भविष्यन्ति । यश्च मातृग्राम: * यश्व मातृग्रामः " तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य'" तथागतस्य नामधेयं श्रुत्वा चोद्ग्रहीष्यति " तस्य" स एव पश्चिमस्त्रीभावः 18 प्रतिकांक्षितव्यः । 1 B ०गामिना 4 A भवति 6 A & B ० प्रापयन्ति 8 C • शालकुले 10 C ते स्यन्ति रूपसंप० अथ खलु मंजुश्रीः कुमारभूतो भगवन्तमेतदवोचत् । अहं भगवन् पश्चिमे काले पश्चिमे समये तेषां श्राद्धानां कुलपुत्राणां कुलदुहितृणाञ्च तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य Acharya Shri Kailassagarsuri Gyanmandir 8 9 2 A & B ० श्च्यवित्वा 5 B •वर्त्तीते ; C चतुर्द्वीपिचक्रव• 7 C • कुलेषूपपद्यन्ते ब्रा B संवृमृद्धषु 11 C drope it. 12 B भवेयुः ; C drops it For Private and Personal Use Only 3 C drops it. 13 C • पन्नाश्चशूराश्च वीरश्च महानग्नवला महागन्धधारिणश्च भवि० 14 A & C येन पुनर्मातृग्रामेण 16 B गृहिष्यति ; C नाम उदग्र ० 18 A & C पश्चिमकमातृग्रामभावः 15 C drops भगवतो भैषज्यगुरुवैदूर्यप्रभस्य 17 A & C ०ष्यन्ति उद्गृहीतं स
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy