SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भैषज्यगुरुसूत्रम् कर्तुकामाः। यैः पुनस्तस्य' भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं श्रुतं भविष्यति तेषां न शक्यं केनान्तरायं कर्तुम् । सर्वे च ते परस्परं मैत्रचित्ता हितचित्ता अव्यापन्नचित्ताश्च विहरन्ति स्वकस्वकेन परिग्रहेण संतुष्टाः। पुनरपरं मंजुश्रीरेताश्चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिका ये चान्ये' श्राद्धाः कुलपुत्रा वा कुलदुहितरो वा आर्याष्टांगैः समन्वागता' उपवासमुपवसन्ति एकवार्षिकं वा त्रैमासिकं वा' शिक्षापदं धारयिष्यन्ति' येषामेवं प्रणिधानमेवमभिप्रायमनेन वयं कुशलमलेन पश्चिमायां दिशि सुखावत्या लोकधातौ उपपद्येम' यत्रामितायुस्तथागतः। यैः पुनस्तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं श्रुतं भविष्यति तेषां मरणकालसमये अष्टौ बोधिसत्त्वा ऋद्ध्यागता' उपदर्शयन्ति' ते तत्र नानारंगेषु पद्मषपपादुका प्रादुर्भविष्यन्ति । केचित् पुनर्देवलोक उपपद्यन्ते' तेषां तत्रोपपन्नानां पूर्वकं कुशलमलं न क्षीयते 1 C यैः श्रुतं भविष्यति पुन० 2 A & C नामधेयं तस्य न केनचिदन्तरायं कर्तुम् 3 B omits सर्वे च 4 B चिता for चित्ता in all the three places. 5 C अव्यापादचित्ता विह० C श्रीरेते चत्वारः परिषा पासिकाः चान्ये Siksā., p. 175. 8 B .तामुप वास० ; C .दुहिता वाष्टाङ्गसमन्वागतम् 9 B drops ghiferati af Sikşā. àtaifa# Tib. a INNI 10 C & Siksi. धारयन्ति ll C येषामभिप्रायम् एवं प्रणिधानमनेन च 12 B ०धातो 13 Cउपपद्यते 14 B तथागतागतस्य 15 B ऋद्धागता. ; c ऋद्धागत्वा 16 B ०मुपादर्शयति ; C मार्गमुपदर्शयन्ति तेषां तत्र 17 B रङ्गेषु 18 C भविष्यति 19 0 उपपत्स्यन्ते 20 B ०मूले० ; C तत्पूर्व कुशल For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy