SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भैषज्यगुरुसूत्रम् 14 B ० नामं ; C 15 Tib. रैम क् शनदी मुच्छोषयन्ति' जातिजराव्याधिमरणभयशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः' परिमुच्यन्ति' । पुनरपरं मंजुश्रीः सन्ति सत्त्वा ये पैशुन्याभिरताः सत्त्वानां परस्परं कलहविग्रहविवादान् कारापयन्ति ते परस्परं विग्रहचित्ताः सत्त्वा 'नानाविधमकुशलमभिसंस्कुर्वन्ति कायेन वाचा मनसा अन्योन्यमहितकामा' नित्यं परस्परमनर्थाय पराक्रामन्ति ते च वनदेवतामावाहयन्ति” वृक्षदेवतां गिरिदेवतां च श्मशानेषु " पृथक्पृथग्भूतानावाहयन्ति तिर्यग्योनिगतांश्च प्राणिनो" जीविताद् व्यवरोपयन्ति'" मांसरुधिरभक्षान् " यक्षराक्षसान् पूजयन्ति । तस्य शवोर्नाम'' वा शरीरप्रतिमां वा कृत्वा तत्र घोर विद्यां" साधयन्ति काखोदवेतालानुप्रयोगेन " जीवितान्तरायं वा शरीरविनाशं " वा 13 14 Acharya Shri Kailassagarsuri Gyanmandir 1 C क्लेशनदीं परिमुच्यन्ति ; Tib. श्रমश र ম==to be dried up. Cf. Mvyut. 245. 361 उच्छुष्यते 2 B •पासेभ्यः ; C जातिजरामरणशोकदुःख० 3 Comits परिमुच्यन्ति ; Tib. 'অ' ' ' ' জ= | 4 B omits 7 C अन्योन्याहित० 5 A कुर्वन्ति 6 B ० विधममकु० 4 rib মনিদসसुএইझुंং। शत्रुस्य नामं ; मास' 5 १ C पराक्रमन्ति ते वनदेव० ; Tib. नाम है | 10 A ॰तामावाहयन्ति ; B पृथपृथग्०; Tib. 255 :=a demon ; a spirit. ७ 11 C तिर्यग्योनिगतानां प्राणिनां 12 B जीविताभ्यवरोपयति ; Cf. Moyut. 130. 32; Pali : जीविता वोरोपेति in 13 A & C • भक्षयक्षरा० ; B भक्षान्ययक्षराक्षस्यान Digha, llI, p. 235. १३ Tib = घोरमन्त्रः = dreadful spells. 16 C • वेतालप्रयोगेन ; Tib. 55 Çमश=a kind of curse ; ef. Mvyut., 197, 141. 17 B • विक्षेपं For Private and Personal Use Only -
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy