________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भैषज्यगुरुसूत्रम्
14 B ० नामं ; C 15 Tib. रैम
क् शनदी मुच्छोषयन्ति' जातिजराव्याधिमरणभयशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः' परिमुच्यन्ति' ।
पुनरपरं मंजुश्रीः सन्ति सत्त्वा ये पैशुन्याभिरताः सत्त्वानां परस्परं कलहविग्रहविवादान् कारापयन्ति ते परस्परं विग्रहचित्ताः सत्त्वा 'नानाविधमकुशलमभिसंस्कुर्वन्ति कायेन वाचा मनसा अन्योन्यमहितकामा' नित्यं परस्परमनर्थाय पराक्रामन्ति ते च वनदेवतामावाहयन्ति” वृक्षदेवतां गिरिदेवतां च श्मशानेषु " पृथक्पृथग्भूतानावाहयन्ति तिर्यग्योनिगतांश्च प्राणिनो" जीविताद् व्यवरोपयन्ति'" मांसरुधिरभक्षान् " यक्षराक्षसान् पूजयन्ति । तस्य शवोर्नाम'' वा शरीरप्रतिमां वा कृत्वा तत्र घोर विद्यां" साधयन्ति काखोदवेतालानुप्रयोगेन " जीवितान्तरायं वा शरीरविनाशं " वा
13
14
Acharya Shri Kailassagarsuri Gyanmandir
1 C क्लेशनदीं परिमुच्यन्ति ; Tib. श्रমश र ম==to be dried up. Cf. Mvyut. 245. 361 उच्छुष्यते 2 B •पासेभ्यः ; C जातिजरामरणशोकदुःख० 3 Comits परिमुच्यन्ति ; Tib. 'অ' ' ' ' জ= |
4 B omits
7 C अन्योन्याहित०
5 A कुर्वन्ति
6 B ० विधममकु०
4 rib মনিদসसुএইझुंং।
शत्रुस्य नामं ; मास' 5
१ C पराक्रमन्ति ते वनदेव० ; Tib. नाम है |
10 A ॰तामावाहयन्ति ; B पृथपृथग्०; Tib. 255 :=a demon ; a spirit.
७
11 C तिर्यग्योनिगतानां प्राणिनां
12 B जीविताभ्यवरोपयति ; Cf. Moyut. 130. 32; Pali : जीविता वोरोपेति in 13 A & C • भक्षयक्षरा० ; B भक्षान्ययक्षराक्षस्यान
Digha, llI, p. 235.
१३
Tib
= घोरमन्त्रः = dreadful spells.
16 C • वेतालप्रयोगेन ; Tib. 55 Çमश=a kind of curse ; ef. Mvyut.,
197, 141.
17 B • विक्षेपं
For Private and Personal Use Only
-