SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 14 १६ भैषज्यगुरुसूत्रम् 2 नामधेयं श्रावयिष्यामि' अन्तशः " स्वप्नान्तरमपि बुद्धनामकं कर्णपुटेषूपसंहारष्यामि । य इदं सूत्ररत्नं धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति पर्यवाप्स्यन्ति परेभ्यो विस्तरेण संप्रकाशयिष्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति' पुस्तकगतं वा कृत्वा सत्करिष्यन्ति' नानापुष्पधूपगन्धमाल्यविलेपनच्छत्रध्वजपताकाभिस्तैस्तत पंचरंगिकवस्त्र: परिवेष्ट्य" शुचौ प्रदेशे स्थापयितव्यम् । लैव इदं सूत्रान्तं स्थापितं भवति" तत्र चत्वारो महाराजानः सपरिवारा अन्यानि चानेकानि "देवकोटिनियुतशतसहस्राणि उपसंक्रमिष्यन्ति तवेदं सूत्रं प्रचरिष्यति । ते च भगवन् इदं सूत्ररत्नं प्रकाशयिष्यन्ति । तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य पूर्वप्रणिधानविशेषविस्तरविभागं च तस्य 1 15 16 7 6 Acharya Shri Kailassagarsuri Gyanmandir 1 C नामधेयं नानोपायैः संश्रा० 3 A & C न्तरगतानामपि Tib. puts the lines 20b. 4 – 21a, 2 after पताकाभिः and before तै पञ्च etc. 6 C omits पर्यवाप्स्यन्ति 2 B अश 4 C बुद्धानां नाम कर्णपुटे निपतिष्यति ; 50 सूत्रं धार 7 Cf. कारण्डव्यूह ( Bengal ed.), p. 23. 8 B संस्करिष्यन्ति ; C पुस्तकलिखितं वा सत्करिष्यन्ति 9 C • विलेचूर्णचीवरच्छत्रध्वजपताकाभिः पञ्चरंगिकैर्वस्त्रैः 10 C परिवेष्टयित्वा तत्र चत्वारो महाराजानः सपरिवारा अन्ये च देवताकोटिशतसहस्राण्युपसंहरिष्यन्ति । यत्र इदं सूत्रं 11 C स्थापयितव्य | प्रचरिष्यति य इमं सूतं धारयिष्यति । Tib. གང་ན་མདོ་སྡེ་འདི་གནས་པདེར་རྒྱལ་ པོ་ཆེན་པོ་བཞི ། Chinese : fji Hand omits सूत्रान्तं 13 0 च देव० 12 C ततश्चत्वारो 14 B तत्रोपसंक्रमयन्ति 15 B प्रचरिष्यामि 17 A & C • विशेषविस्तरं च 16 C यवेद सूत्र प्रचरिष्यति For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy