________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भैषज्यगुरुसूत्रम् भगवान्। तस्य खलु पुनमंजुश्रीभगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य पूर्व बोधिसत्त्वचारिकां चरत इमानि द्वादश महाप्रणिधानान्यभूवन् । कतमानि द्वादश महाप्रणिधानानि । प्रथमं तस्य महाप्रणिधानमभूत् । यदाहमनागतेऽध्वनि' अनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं तदा मम शरीरप्रभयाप्रमेयासंख्येयापरिमाणा लोकधातवो भ्राजेरंस्तप्येरन् विरोचेरन्''। यथा चाहं द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागतोऽशीतिभिश्चानुव्यंजनरैलंकृतदेहस्तथैव सर्वसत्त्वा भवेयुः। ["द्वितीयं तस्य महाप्रणिधानमभूत्। यदाहमनागतेऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं तदा बोधिप्राप्तस्य" च मे कायोऽनर्धवैदूर्यमणिरिवान्तर्बहिरत्यन्तपरिशुद्धो विमलप्रभासम्पन्नः स्यात् । विपुलकायस्तदुपमेन श्रिया तेजसा च प्रत्युपस्थितः स्यात् । तस्यांशुजालानि रविशशिकरानतिक्रामेयुः। ते च ये
1 Those attributes of Buddha very often occur in the Pāli Nikāyas. Cf. Digha, I, p. 87: Sammā-sambuddho vijjā-caraņa-sampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānam buddho bhagavā. Cf. Sud p., pp. 144, 151, 153, ete.
2 C तस्य मंजुश्रीभगवतो० 3 C पूर्वे + C चरता 5 B.न्यवभूवं 6 C omits महाप्रणिधानानि 7 B धानभूवन्यहम० 8 B अनुत्तरायां ; Comits अनुत्तरां9 C बुद्धबोधिमभि०
10 B भ्राजेरन् स्तपेद् ; c तदाप्रमेयासंख्येयापरिमाणा लोकधातवो मम शरीरप्रभया भ्राजेरन् 1 B विरोचेर 12 B द्वातूंशद्भि० ; C विरोचेरन् द्वात्रिंशद्भि०
23 Tib. कोमारा उमाका 15 .25 मार लेमा सरें।
11 One leaf here is missing. We have therefore reconstructed the Sanskrit text from its Tibetan and Chinese versions.
15 In Chinese the whole of the sentence यदाहं to बोधिप्राप्तस्य is shortened thus: Dicije * It . In the present text it is indicated thus : यदा......तदा
For Private and Personal Use Only