________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भैषज्यगुरुसूत्रम् केचित् सत्त्वा लोकधातौ जाताश्च ये चापि पुरुषास्ते तमिस्रायां रात्रावन्धकारे नानादिशं गच्छेयुः। सर्वदिक्षु ममाभया स्पृष्टाः कुशलानि च] कर्माणि कुरिन्। तृतीयं तस्य महाप्रणिधानमभूत् । [यदा....तदा] बोधिप्राप्तस्य च मे ये [सत्त्वा] अप्रमेयप्रज्ञोपायबलाधानेनापरिमाणस्य सत्त्वधातोरक्षयायोपभोगाय परि . भोगाय स्युः । कस्यचि सत्त्वस्य केनचिद् वैकल्यं न स्यात् । चतुर्थं तस्य महाप्रणिधानमभूत् । [यदा....तदा] बोधिप्राप्तोऽहं ये कुमार्गप्रतिपन्नाः सत्त्वाः' श्रावकमार्गपतिपन्नाः प्रत्येकबुद्धमार्गप्रतिपन्नाश्च ते सत्त्वा अनुत्तरे बोधिमार्गे महायाने नियोजयेरन् । पंचमं तस्य महाप्रणिधानमभूत् । [यदा....तदा] बोधिप्राप्तस्य च मे ये सत्त्वा' मम शासने''ब्रह्मचर्यं "चरेयुस्ते सर्वे अखण्डशीलाः स्युः सुसंवृताः। मा च कस्यचि शीलविपन्नस्य मम नामधेयं श्रुत्वा क्वचिद् दुर्गतिगमनं स्यात् । षष्ठं तस्य महाप्राणधानमभूत्।
1 A कुर्वन्तु 2 A परिमाणं सत्त्व० 3 B ०धातौ रक्षया० ; 'The Tib. has होगा उसी माहारामा मोश
माया कार र ठभा अपरिमाणसत्त्वधातवोऽक्षयभोगसम्पन्नाः स्युः
4 B परिभोगया सूत्रम् 5_A ०योपभोगपरिभोगा भवेयुः। मा च कस्यचित् 6_Tib. AIोपरमार उमा-वियोगो न स्यात् 7 13 नानां सत्त्वानां 8 B श्रावकबुद्धप्रतिपन्नाश्च
9 A सत्त्वाः बोधिमार्गे प्रतिष्ठापयेयम् । श्रावकमार्गप्रतिपन्नाः प्रत्येकबुद्धमार्गप्रतिपन्नाः च सर्वे महायाने नियोज्य प्रतिष्ठापये। Correct form would be नियोज्येरन्
10 A ये केचित् सत्त्वा 11 Tib. 5मा गोसाव suggests मम अन्तिके
12 A चरन्ति तथा चान्ये अप्रमेयासंख्येयापरिमाणाः सत्त्वास्ते सर्वे अखण्डशीला भवन्ति त्रिसंवरवृताः। मा च 13 A भवति 14 A महाप्रणिधानं बभूव
For Private and Personal Use Only