________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२
भषज्यगुरुसूत्रम्
ताडिताः क्षुत्तर्षपीडितशरीरा महान्तं भारं वहमाना मार्गं गच्छन्ति । यदि कदाचिद् 'मनुष्यजन्मप्रतिलाभं प्रतिलप्स्यन्ते ते नित्यकालं नीच कुलेपपपत्स्यन्ते दासत्वे च परवशगता भविष्यन्ति । यैः पूर्वं मनुष्यभूतैस्तस्य' भगवतो भैषज्यगुरुवैदूर्यप्रभस्य तथागतस्य नामधेयं श्रुतं भविष्यति ते' तेन कुशलमूलेन सर्वदुःखेभ्यः परिमोक्ष्यन्ते तीक्ष्णेन्द्रियाश्च भविष्यन्ति पण्डिता व्यक्ता मेधाविनश्च" कुशलपर्येष्ट्यभियुक्ता" नित्यं च कल्याणमित्रसमवधानं" लप्स्यन्ते" मारपाशमुच्छिद्य'" अविद्याण्डकोशं भिन्दन्ति'
Acharya Shri Kailassagarsuri Gyanmandir
1 A क्षुत्तर्षपरिपीडित० ; B क्षुतर्ष ; C क्षुत्तर्षशरीरा
2 A & C गमिष्यन्ति
4 A & B • लप्स्यन्ति
6 The scribe of C. writes here, evidently by mistake, one of the previous
lines : ये पूर्वं मनुष्यभूतैस्त क्षुत पीडिताशरीरा महान्तं भारं वहमानां परवशगता
भविष्यन्ति ये पूर्वं मनुष्यभूतैस्तस्य ।
15
3 A & C मनुष्यप्रतिलाभं ; Tib. |
5 Comits ते नित्यकालं... परवशगता भविष्यन्ति
नामधेयं मे
7 A नामधेयं श्रुतं ते; 8 A एतेन
9 4 & C परिमोक्ष्यन्ति
10 B मेधावी कुश ० 11 A & C कुशलमूलपर्येषणाभियुक्ता ; B पर्यंष्टिभियुक्ता 12 B समबन्धनं; 0 नित्यं कल्याणमित्रसमवधानं प्रतिलभिष्यन्ति छिन्दन्ति मार० ; rib. হखॅাগ'ঘ | 13 B लप्स्यति
14 A छेत्स्यन्ति ; C छिन्दन्ति ; B भिन्द्य used for भिन्दित्वा ; भिन्द्य has been replaced here by उच्छिद्य Tib. मार्केमा प=to burst asunder, to cut away. भिन्द्य has also been rendered into Tib. by মাউমা'ঘ"
For Private and Personal Use Only
15 C उच्छोषयन्ति ; B उच्छोसयति I have taken the liberty to replace the word] उच्छासयन्ति by भिन्दन्ति ।