________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भैषज्यगुरुसूत्रम् व्यपगतशिलाशर्करकठल्यम्' अपगतकामदोषमपगतापायदु:खशब्दमपगतमातृग्रामम्। वैदूर्यमयी च सा महापृथिवी कुड्यप्राकारप्रासादतोरणगवाक्षजालनिर्वृहसप्तरत्नमयीं यादृशी सुखावती लोकधातुस्तादृशी । तत्र वैदूर्यनिर्भासायां लोकधातौ हौ बोधिसत्त्वौ महासत्त्वौ तेषामप्रमेयाणामसंख्येयानां बोधिसत्त्वानां महासत्त्वानां पमुखौ एकक: सूर्यवैरोचनो नाम द्वितीयश्चन्द्र. वैरोचनः । यौ” तस्य भगवतो भैषज्यगुरुवैदूर्यपभस्य तथागतस्य सद्धर्मकोशं धारयतः' । तस्मात्तर्हि मंजुश्री: श्राद्धेन कुलपुत्रण वा कुलदुहित्रा वा तत्र बुद्धक्षेत्रोपपत्तये" पूणिधानं करणीयम् ।
पुनरपरं भगवान मंजुश्रियं कुमारभूतमामन्त्रयते स्म । सन्ति मंजुश्रीः पृथग्जनाः सत्त्वा ये न जानन्ति कुशलाकुशलं कर्म ते लोभाभिभूता अजानन्तो दानं दानस्य च महाविपाकं बालाग्रमूर्खाः। श्रद्धेन्द्रियविकला धनसंचयरक्षणाभियुक्ताः । न च दानसंविभागे तेषां चित्तं कामते” दानकाले उपस्थिते स्वशरीर.
1 Tib. སངས་རྒྱས་ཀྱི་འང་དེ་ཤིན་དུ་ཡོངས་དག་པ་སྟེ་ ། རྡོ་དང་ ། ། माहीमा | मोहोर | Cf. Lal V., p. 39 : व्यपगततृणखाणुकण्टकशर्करकठल्यनिर्मलं Cf. Sad. p., p.202.
2 B एगत • 3 C सा पृथिवी कुडयप्रासादतोरणगवाक्षजालनि!हसप्तरत्नमयस्तम्भखोटका ___4 B यादृश सुखावती लोकधातुस्ता० ; i. e. तादृशं वैदूर्यप्रभस्य बद्धक्षेत्रं 50 ०स्तादृशी सा वैदूर्यनिभासा लोकधातुः। तत्र च लोकधातौ 613 प्रमुखो० ; C बोधिसत्त्वानां प्रमुखौ7 C एकः सूर्य० 8 B नाम्ना 9 B & C यो 10 ] धारयेयम् 1 C वुद्धक्षेत्र प्रणि० ; B ०पन्नो 12 B & C पुनरपि 13 A श्रिये
14 C omits पृथगजनाः 15 C omits à
16 C फलविपाकं मूर्खाः 17 A चितं कामति ; C चित्तं क्षमते
18 A खनशरीर०
For Private and Personal Use Only