________________
चतुर्थस्तुतिनिर्णयः। ४७ प्रणिधानेन चोत्कृष्टा चैत्यवंदनेति गाथार्थः ॥ इस पातमें चार थुश्सें चैत्यवंदना करनी कही है तथा फेर इसी यतिदिनचर्या में प्रतिक्रमण करनेका विधीमें गाथा जिणवंदणमुणिनमणं, सामाश्य पुवकाउस ग्गोय ॥ देवसिथं अश्वारं, अणुकम्मसो स्वचिंतेजा ॥ २९ ॥ जिनवंदनं करोति चैत्यवंदनं कृत्वा देववंदनं करोति देववंदनं कृत्वा गुरुवंदनं करोति यथा जगव नहमित्यादि ॥ इस पातमें प्रतिक्रमणके प्रारनमें चार घुसें चैत्यवंदना करनी कही है ॥ तथा फेर इसी दिनचर्या में ॥ चरणे १ दंसणं २ नाणे ३ नजोया उनि १ इक ३ इक्कोथ ३॥ सुत्र वित्त देवयाए, थुइ अंते पंचमंगलयं ॥३७॥ व्याख्या तदनु चारित्रविधि शुक्ष्यर्थ कायोत्सर्गः कार्यः तत्रोद्योतकरध्यं चिंतनीयं १ दंसणनाणेत्यादि ॥ ततो दर्शनशुद्धिनिमित्तमुत्सर्गस्त त्रैकोद्योतकरचिंतनं ॥ २ ॥ तदनु ज्ञानशुदिनिमित्तमु त्सर्गस्तत्राप्येकोद्योतकर चिंतनं ॥३॥ सुअदेवय खित्त देवया एत्ति ॥ तदनु श्रुत समृद्धि निमित्तं श्रुतदेव तायाः कायोत्सर्गमेकनमस्कारचिंतनं च कृत्वा त दीयां स्तुलिं ददाति अन्येन दीयमानां शृणोति वा ततः सर्वविघ्ननिर्दलननिमित्तं देव देवतायाः कायो
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org