Book Title: Chaturthstuti Nirnay
Author(s): Atmaramji Maharaj
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 184
________________ १६५ चतुर्थस्तुतिनिर्णयः । हा फलस्सेव पुप्फ अंकुरस्सेव बीयं बीयस्सेव सु नूमि एईएविणासु बटुपि अणुशाणं कठाणुशाणप्पायं अथा चेव समाही पबिध ॥ सायसमादीमणोवी सबया एतंच मणोसारी रिंगमाणसेहिं खमरवाससा ससोसई साविसाय पियविप्पांगसोगपमुहेहिं विरि वई अनपरमब ऽसमाहिपत्रणाए एएसिपि निरोहो पनि हवत्ति॥ नषु नेसम्मदिछिणो एवं पडिया समा हिबोहिदाणसमजा? समजा जर असमबातो किं तब पत्रणाए निष्फलत्ताए यह समना तो किं पुरन वअनवाणं न दिति ॥ अह मन्नसे जोगाणं चेव दावं समना न अजोगाएं तो खाइंसजोगय चियपमाणं किं तेहिं ययागलथणकप्पेहिं ।। अयरि जण ॥ सच्च मेयं किंतु अम्हे जिणमणो जिमयं सियवायप्प हाणं ॥ सामग्री वै जनिकेति वचनात् तत्र घटनि पत्ती मृदो योग्यतायामपि कुलालचकचीवरदवरदं मादयोपि तत्र कारणं एवमिहापि जीवस्य योग्यता यामपि तथा तथा प्रत्यूहनिराकरणेन समाधिबोधि दाने देवा अपि निमित्तं नवंतीत्यतःप्रार्थनापि फलवती त्यलं प्रसंगेनेति गाथार्थः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198