Book Title: Chaturthstuti Nirnay
Author(s): Atmaramji Maharaj
Publisher: Shravak Bhimsinh Manek
View full book text
________________
चतुर्थस्तुतिनिर्णयः। १६१ धम्मो य तब ॥ अविहं पि य कम्मं, अरिनूयं हो। सबजीवाणं॥तं कम्ममरिहंता, अरिहंता तेण वुचं ति ॥ तथा पिञ् बंधने सितंबई ध्मातं दग्धं कर्म यैस्ते सिमाः तथा ज्ञानादिनिर्निर्वाणं साधयंतीति साधवः॥ श्रूयतइति श्रुतम् ॥ अंगोपांगादिर्वि विधनेद आगमः॥ मुर्गतिपतऊंतुधारणाधर्मः॥ चशब्दः समुच्चयार्थः। श्व चान्यत्र चत्वार्येव मंगलानि पठ्यते ॥ इह तु अनुष्ठा नरूपधर्मस्य प्रकान्तत्वाधर्मस्यापि पंचमंगलतया विशे षनणनमदोषायेति तथा सम्यगविपरीता दृष्टिस्तत्त्वा र्थदर्शनं येषां ते सम्यग्दृष्टयो देवा यदांबाब्रह्मशांति शासनदेवतादयस्ते । किमित्याह । ददतु यजंतु। कामि त्याह समाहिं वा बोहिं च। तब समादी उविहा दवसमाही नावसमाही य । दवसमाही जेसिं दवाणं परुप्परं अविरोहो जहा दहिगुडाएं कीरसकराणं सिणिबंधवाणं सुहीणं कायस नावोसिरणे वा एमाइ ॥ नावसमाही अरत्तउठस्स असिणेहाश्याग्लस्स असंजोगविगविदुरस्त अह रिसविसयानरस्त सायरसरोवरसरिसस्स सुपसन्नम एस्स समस्त सावगस्त वा समाहाणं श्यं हि मूलं सवधम्माणं उमाणं व खंधोपसाहाणं व सा
Jain Education 9ernational
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/df279040836fb6c4a48691e79012bdefbec68a3276262adbd8d45621b1117aac.jpg)
Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198