SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयः। १६१ धम्मो य तब ॥ अविहं पि य कम्मं, अरिनूयं हो। सबजीवाणं॥तं कम्ममरिहंता, अरिहंता तेण वुचं ति ॥ तथा पिञ् बंधने सितंबई ध्मातं दग्धं कर्म यैस्ते सिमाः तथा ज्ञानादिनिर्निर्वाणं साधयंतीति साधवः॥ श्रूयतइति श्रुतम् ॥ अंगोपांगादिर्वि विधनेद आगमः॥ मुर्गतिपतऊंतुधारणाधर्मः॥ चशब्दः समुच्चयार्थः। श्व चान्यत्र चत्वार्येव मंगलानि पठ्यते ॥ इह तु अनुष्ठा नरूपधर्मस्य प्रकान्तत्वाधर्मस्यापि पंचमंगलतया विशे षनणनमदोषायेति तथा सम्यगविपरीता दृष्टिस्तत्त्वा र्थदर्शनं येषां ते सम्यग्दृष्टयो देवा यदांबाब्रह्मशांति शासनदेवतादयस्ते । किमित्याह । ददतु यजंतु। कामि त्याह समाहिं वा बोहिं च। तब समादी उविहा दवसमाही नावसमाही य । दवसमाही जेसिं दवाणं परुप्परं अविरोहो जहा दहिगुडाएं कीरसकराणं सिणिबंधवाणं सुहीणं कायस नावोसिरणे वा एमाइ ॥ नावसमाही अरत्तउठस्स असिणेहाश्याग्लस्स असंजोगविगविदुरस्त अह रिसविसयानरस्त सायरसरोवरसरिसस्स सुपसन्नम एस्स समस्त सावगस्त वा समाहाणं श्यं हि मूलं सवधम्माणं उमाणं व खंधोपसाहाणं व सा Jain Education 9ernational For Private & Personal Use Only www.jainelibrary.org
SR No.003675
Book TitleChaturthstuti Nirnay
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherShravak Bhimsinh Manek
Publication Year1988
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy