Book Title: Chaturthstuti Nirnay
Author(s): Atmaramji Maharaj
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 178
________________ १५६ चतुर्थस्तुतिनिर्णयः। बालवादिदोषो बुझ्यादिनिर्वदत्वादिति तथा चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन्स तथा स एव स्वार्थिकाएिवधानाचातुर्वर्ण्य तस्य संघस्यावर्म वदन यथा कोयं संघो यः समवायबलेन पशुसंघ श्वामार्ग मपि मार्गीकरोतीति नचैतत्साधुझानादिगुणसमुदाया त्मकत्वात्तस्य तेन च मार्गस्यैव मार्गीकरणादिति तथा विपक्कं सुपरिनिष्ठितं प्रकर्षपर्यंतमुपगतमित्यर्थः । तपश्च ब्रह्मचर्य च नवान्तरे येषां, विपक्कं वा उदया गतं तपो ब्रह्मचर्य ततुकं देवायुष्कादिकं कर्म येषां ते तथा तेषामवर्ण वदन न संत्येव देवाः कदाचना प्यनुपलन्यमानत्वात् किंवा तैर्विटैरिव कामासक्तम नोनिरविरतैस्तथा निनिमेषैरचेष्टेश्च नियमाणैरिव प्रव चनकार्यानुपयोगिनिश्चेत्यादिकं श्होत्तरं संति देवास्त कृतानुग्रहोपघातादिदर्शनात् कामासक्ताश्च मोहशा तकर्मोदयादित्यादि । अनिहितं च । एत्थ पसिद्धीमोह णी, यसायवेयणियकम्मनदया ॥ कामसत्ताविरई, कम्मोदयवियनतेसिं ॥ १ ॥ अणमिसदेवसहावो, निचेमणुत्तराश्कयकिच्च ॥ कालाणुनावतिनु मपि अन्नब कुवंतित्ति ॥ ३ ॥ तथा अर्हतां वर्णवा दो यथा । जियरागदोसमोहा, सचत्रुतियसनादकय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198