Book Title: Chaturthstuti Nirnay
Author(s): Atmaramji Maharaj
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 177
________________ चतुर्थस्तुति निर्णयः । चवन्न संघस्स अवन्नं वदमाणे विविक्कतवबंनचेराणं देवाणं वन्नं वदमाणे पंचहिं गणेहिं जीवा सुलन बोहियत्ताए कम्मं पकरेंति अरहंताणं वन्नं वदमाणे जाव विविक्कतवबंनचेराणं देवाणं वन्नं वदमासे ॥ इति मूलसूत्रम् ॥ अस्य व्याख्या ॥ पंचहीत्यादि सुग मम् । नवरं लेना बोधिर्जिनधर्मो यस्य स तथा तना वस्तत्ता तया दुर्लनबोधिकतया तस्यैव वा कर्म मोह नीयादि प्रकुर्वति बनंति तामवमश्लाघ्यं वदन् यथा । नबी अरिहंती, जातो कीस गुंजए जोए ॥ पाहुंडिय नवजीव, समवसरणादिरूपाए ॥ १ ॥ ए माइजियायवसो, नच तेनानूवंस्तत्प्रणीतप्रवचनो पलब्धेर्नापि जोगानुजवनादेर्दोषोऽवश्यवेद्यशातस्य तीर्थकर नामादिकर्मणश्च निर्जरणोपायत्वात्तस्य तथा वीतरागत्वेन समवसरणादिषु प्रतिबंधानावादिति तथा प्रज्ञप्तस्य धर्मस्य श्रुतचारित्ररूपस्य प्राकृत जापानिब दमेतत् । तथा किं चारित्रेण दानमेव श्रेयः इत्यादिकमव वदन् उत्तरं चात्र । प्राकृतभाषात्वं श्रु तस्य न इष्टं बालादीनां सुखाध्येयत्वेनोपकारित्वात्तथा चारित्रमेव श्रेयो निर्वाणस्यानंतर हेतुत्वादिति याचा र्योपाध्यायानामव वदन् यथा बालोयमित्यादि नच For Private & Personal Use Only Jain Education International Մա www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198