Book Title: Chaturthstuti Nirnay
Author(s): Atmaramji Maharaj
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 166
________________ १४४ चतुर्थस्तुतिनिर्णयः।। कायोत्सर्गादीत्यपेरर्थः। आदिग्रहणात्संतिकराणामि त्यादि दृश्यं प्रनूतकालात् बहोरनेहस इति गाथार्थः। श्वं स्थिते किं कर्तव्यमित्याह । विग्यविधायणहेतं, चेहरररकणाय निचं वि ॥ कुका पूयाश्यं, पयाणं धम्मवं किंचि ॥१०॥ ४॥ व्याख्या ॥ विघ्नविघातनहेतो रुपसर्गनिवारकत्वेन आत्मन इति शेषः ॥ चैत्यगृ हरहणाच देवनवनपालनात् नित्यमपि सर्वदा न केवलमेकदेत्यपिशब्दार्थः। कुर्यादिध्यात् पूजादिकमा दिशब्दात्कायोत्सर्गादिका एतेषां ब्रह्मशांत्यादीनां धर्मवान् धार्मिकः। अयमनिप्रायः। यदि मोदार्थमेतेषां पूजादि क्रियते ततो उष्टं विघ्नादिवारणार्थ त्वउष्टं तदिति किंचेत्यन्युच्चय इति गाथार्थः । अन्युच्चयमेवा ह मित्रगुणजुयाणं, निवाश्याणं करेति पूयाई॥ श्ह लोय कए सम्मत्त, गुण जुयाणं नउण मूढा ॥१००५॥ व्याख्या ॥ मिथ्यात्वगुणयुतानां प्रथमगुण स्थानवर्तिनां नृपादीनां नरेश्वरादीनां कुर्वति पूजा दि अन्यर्चननमस्कारादि इह लोककते मनुष्यजन्मो पकारार्थ सम्यक्त्वसंयुतानां दर्शनसहितानां ब्रह्म शांत्यादीनामिति शेषः । न पुनर्नैव मूढा अज्ञा निन इति गाथार्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198