Book Title: Chaturthstuti Nirnay
Author(s): Atmaramji Maharaj
Publisher: Shravak Bhimsinh Manek
View full book text
________________
१३० चतुर्थस्तुतिनिर्णयः । तप इति स्फुटमिति तत्र रोहिणीतपो रोहिणीनक्षत्र दिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत्तत्र च वासुपूज्यजिनप्रतिमाप्रतिष्ठा पूजा च विधेयेति। त थांबातपः पंचसु पंचमीष्वेकाशनादि विधेयं नेमिना श्रांबिकापूजा चेति ॥ तथा श्रुतदेवतातप एकादश स्वेकादशीषूपवासो मौनव्रतं श्रुतदेवतापूजा चेति । शेषाणि तु रूढितोऽवसेयानीति गाथार्थः ॥ अथ क थं देवतोदेशेन विधीयमानं यथोक्तं तपः स्यादित्या शंक्याह ॥ जब कसायगिरोहो, बंनंजिगपूयणं अण सणं च ॥ सो सबो चेव तवो, विसेस सुकलोयंमि ॥ २६ ॥ व्याख्या ॥ यत्र तपसि कषायनिरोधो ब्रह्म जिनपजनमिति व्यक्तं अनशनं च जोजनत्यागः सो त्ति तत्सर्व नवति तपोविशेषतो मुग्धलोके । मुग्धलो को हि तथा प्रथमतया प्रवृत्तः सन्नन्यासाकर्मयो देशेनापि प्रवर्तते न पुनरादित एव तदर्थ प्रवर्तितुं शक्नोति मुग्धत्वादेवेति । सदुपयस्तु मोदार्थमेव विहि तमिति बुझ्यैव वा तपस्यति ॥ यदाह ॥ मोदायैव तु घटते विशिष्टमतिरुत्तमः पुरुष इति। मोदार्थघटना चागमविधिनैवालंबनांतरस्यानानोगहेतुत्वादिति गा थार्थः ॥ न चेदं देवतोदेशेन तपः सर्वथा निष्फल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8e0fe1fddd8443bb15c01f1e07e70c1fb3c0ce9d9f50f83a91fc4bcd75197324.jpg)
Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198