________________
विषयाः
छन्दः शास्त्रस्य विषयानुक्रमणी ।
(प्रथमोऽध्यायः- )
वृत्तिकृतो मङ्गलम् गणादिपरिभाषा शास्त्रोपक्रमणिका
गणसंज्ञाः
गणदेवताः
गणफलानि
गणेषु शत्रु मित्रादि
गणप्रयोगे फलम् दुष्टगणादिदोषापवादः
लगसंज्ञा लगसङ्केतरेखालक्षणम्
गुरुत्वापवादः क्वचित्पादान्तस्य लघुत्वम्
तद्विषये मतान्तरम्
श्वेताम्बर मतखण्डनम् पाणिनिविरोधसमाधानम्
द्विमात्रस्य गुरुत्वम्
'योपलक्षक संज्ञाः श्री श्रीरित्यादिपदानामर्थः
( द्वितीयोऽध्यायः- )
गायत्रीभेदाः
तत्प्रदर्शनोपायः
लक्षणव्यभिचारे विचारः गायत्र्या अष्टत्रिंशद्भेदाः
(तृतीयोऽध्यायः - )
पादपूरणप्रकारः गायत्र्यादिपादाक्षरसङ्ख्या छान्दसमेकादिपादत्वम् पञ्चादिपादानि छन्दांसि
छ० ८
विषयाः
चतुष्पादादिगायत्रीलक्षणम् १ गायत्रीपदनिर्वचनम् १ उष्णिगधिकारः
२ उष्णिकूपदनिर्वचनम्
• पृष्ठम्.
J
२ अनुष्टुरधिकारः २ अनुष्टुप्पदनिरुक्तिः
२ बृहत्यधिकारः
२ पचधिकारः
३ त्रिष्टुब्जगत्यधिकारः
३ त्रिष्टुप्पदनिर्वचनम् ४ बहूनाक्षरागा अपि त्रित्वम् ४ जगतीपदनिर्वचनम्
शङ्कुमत्यादिच्छन्दोविशेषाः छन्दः सन्देहे निर्णयप्रकारः
५. छन्दसां देवताः
१०
१०
•
छन्दसां खराः
छन्दसां वर्णाः
छन्दसां गोत्राणि
छन्दसां धातवः | देवतादिविषये विचारः मतान्तरविरोधपरिहारः
(चतुर्थोऽध्यायः-)
अतिच्छन्दांसि अतिच्छन्दसां पादाक्षराणि
लौकिकच्छन्दोऽधिकारः
११ | पादलक्षणम् १२ मात्रागणलक्षणम् १२ आर्याधिकारः
१२) आर्याया अनीतिभेदाः
पृछम्.
१३
१५
१६
२७
१८
१९
२०
२३
२७
३०
३१
ર
*
૧૯
३९
४०
४०
૪૦
૪૧
४१
४१
સર
જરૂ
દ્
૪ß
४७
५१