________________
६४
काव्यमाला ।
(i) एव । ‘'द्विर्वसवः' इति द्विगुणिता वसवः, लकाराः षोडशेत्यर्थः । ' शेषे परेण युङ् न साकम्' (पि० सू० ४।३५ ) इत्यनुवर्तनीयम् । तत्रोदाहरणम् -
२. ४.५ ६.८, ९, १०, १२, १४.१६.२. ४, ६. ८. ९.१०.१२.१४. १६. s-s-1-1-ऽ । - i-s-s-s, s-ss-s 1-1-5 - 5 - 5, अ-श्म-श्रु-मु-खो वि-र-लै-र्द-न्तै र्ग-म्भी-रा-क्षो न-त-ना-सा-प्रः ।
२. ४. ५.. ६. ८. ९, १०, १२, १४.१६. २, ४, ५, ६, ८, ९.१०.१२.१४.१६. 5-5-1-1-5 1-1-5 5-5, 5-5-1-1-5 1-1-5 5-5,
निर्मा-स-ह- नुः स्फु-टि-तैः के-शै र्मा - त्रास-म-कं ल-भ-ते दुःखम् ॥
‘गन्त-' (पि० सू० ४।३२ ) इत्यनेनैवान्तस्य गुरुत्वे सिद्धे पुनर्गन्तग्रहणमातिदेशिकगुरुत्वनिरृत्त्यर्थम् । तेनात्र द्वौ लकारौ ( 1 ) भङ्क्त्वा द्विमात्रिको गुरुः (s) क्रियत इति वाक्यशेषः ॥
द्वादश वनवासिका । ४ । ४३ ॥
यस्य मात्रासमकस्य पादे द्वादशो लकारः ( 1 ) स्वरूपेणावतिष्ठते चकारान्नवमश्च, तन्मात्रासमकं ‘वानवासिका' नाम । तत्रोदाहरणम् -
२. ३. ४. ६.८. ९.१०.११.१२.१४.१६. १. २. ३.४. ६. ७. ८. ९.१०.११.१२.१४.१६. 5-1-1-5-5-1-1-1-1-5-5, 1-1-1-1-5-1-1-1-1-1-1-3-5,
मन्म-थ-चा-प-ध्व-नि-र-म-णी - यः सु-र-त-म-हो- त्स-व-प-ट-ह-नि-ना-दः ।
१. २. ४, ६, ८, ९.१०.११.१२.१४.१६. २. ३. ४, ६, ८, ९, १०.११.१२.१४.१६. 5-5 1-1-1-1 5-5,
व-न-वा-सै - स्त्री-स्व-नि-त-वि-शे-षः क-स्य न चि-तं र-म-य-ति पुं- सः ॥
1-1-5-5-5-1-1-1-1-5-5,
11-5.
विश्लोकः पञ्चमाष्टमी । ४ । ४४ ॥
द्वादशग्रहणं नवमग्रहणं च निवृत्तम् । यत्र चतुर्षु पादेषु पञ्चमाष्टमी लकारौ (1) तिष्ठतः, शेषं यथाप्राप्तम्, तन्मात्रासमकं 'विश्लोको' नाम । तत्रोदाहरणम् -
२. ४, ५, ६, ७, ८, १०, १२, १४, १६, २, ३, ४, ५, ६, ७, ८, १०, ११, १२, १४, १६. 5-5-1-1-1-1-5 s - s - 5 S-1-1-1-1-1-1-5-1-1-5 -5,
भ्रान्त-गु-ण-र-हि-तं वि-लोकं दु-र्न-य-क-र-ण-क-द- थिं-त-लो-कम् ।
२. ४. ५. ६. ७. ८.१०.११.१२.१४.१६.२, ४ ५ ६ ७ ८.१०.११.१२.१४,१६. s - s 1-1- 5 - 5, 5-5
जा-तं म-हि-त-कु-ले - sप्य - वि-नी- तं मित्रं प-रि-ह-र सा-धु-वि-गी तम् ॥ चित्रा नवमश्च । ४ । ४५ ॥
-5-1-1-1-1
1-1-1-1
's-5-1-1-5
१. ' अन्त्यस्य' इति लि० पु०. २. 'तद्युगलाद्वानवासिका स्यात्' इति वृ० २०. ३. कोङ्कणदेशात्पूर्वी भागों वनवासदेशः, 'सर्वंसहा मध्यमवेगभाजस्त्रियो रमन्ते वनवास - देश्याः !' (५।१८) इति रतिरहस्ये । ४. 'जो ल्नावथाम्बुधेर्विश्लोकः' इति वृ० २०. ५. 'बाणाष्टनवसु यदि लश्चित्रा' इति वृ० २० 'चित्रा नाम च्छन्दश्चित्रं चेत्रयो मा यका' इति च्छन्दोमञ्जर्यादिपूपलब्धं चित्रा चित्रं वा च्छन्दस्त्वन्यत्.