Book Title: Chandshastram
Author(s): Pingalacharya, Kedarnath
Publisher: Parimal Publications

View full book text
Previous | Next

Page 242
________________ ६ अध्यायः ] छन्दःशास्त्रम् । ११७ यस्य पादे तकारौ (SSI.SSI) जकार (151) गकारौ (s) गकार (s) ब, तदुचं 'इन्द्रवज्रा' नाम । तत्रोदाहरणम् - तगणः तगणः जगणः गु० गु० तगणः तमयः जगणः सु० गु० AA NAM sa AA SS-1-1-1-1-5-5-1.S.S 5.5. 15.5.11.5.5-5 यस्यां त्रि-षट्सप्त-ममक्ष - स्याद् हखं सु-जये ! नवमं च तद्वत् । अनवसिताच्छन्दः (११।४०० ) - ' अनवसिता न्यौ भ्यो गुरुरन्ते ॥' वृत्तरत्नाकरे. बन्धुच्छन्दः (११।४३९)— 'णीलसरूअह एक करीजे तिष्णि भआगण तत्थ भणीजे । सोलह मत्तह पाअ ठवीजे दुग्गुरु अंतहि बंधु कहीजे ॥' प्रा० २।१०१ ॥ अनुकूलाच्छन्दः (१११४८७) - ' स्यादनुकूला भतनगगाश्चेत् ।' - अस्या एवानुकूलायाः 'मौक्तिकमाला' इति वृत्तरत्नाकरे, 'श्रीः' इति वृत्तसारे गारुडे च नामान्तरे। ‘पञ्चभिः षड्भिरेव च' इति यतिरप्युक्ता गाइडे पू० २०९/१० ॥ मन्दाकिनीच्छन्दः (१११५८६) त्रिभियैलेगाभ्यां च मन्दाकिनी ॥' अ० वृ० र० ॥ सुभद्रिकाच्छन्दः (११।७०४ ) – 'ननरलगुरुभिः सुभद्रिका ॥ छन्दः कौस्तुभादौ. उपचित्रच्छन्दः (११।७३२ ) – 'उपचित्रमिदं सससा लगौ ॥' वृत्तरत्नाकरे. नन्दिनीच्छन्दः (११७४८ ) - 'नन्दिनी सजसैर्गाभ्यां युक्तां बाणभेदिनी ॥ कृष्णीये. धारावलिकाच्छन्दः (१११७८९ ) - 'तोरस्तलौ गुरुर्धारावलिका ॥' वृत्तसारे मोनकच्छन्दः (११८७७ ) - 'स्यान्मोटनकं तजजाथ लगौ ॥' सुमुखीच्छन्दः (११।८८०) - 'दिअवर हार लहूजुअला वलअ परिट्ठिअ हत्यअला । पअ कल चोदह जंप अही कइवर जाणइ सो सुमुही ॥' प्रा० २।१०३ ॥ अस्यां ‘पृषत्कऋतुभिर्यतिः ।' इति कृष्णः । दमनकच्छन्दः (११।१०२४) 'दिअवरजुअ हुजैअलं पअ पअ पअलिअवलअं । चउपद चउवसुकलअं दमणम फणि भग लक्रियं ॥' प्रा० २।१०९ ॥ सान्द्रपदच्छन्दः (११।१५११२ ) - ' सान्द्रपदं स्तौ नवलघुभिव ॥" 'छन्दः कौस्तुभादौ.

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322